brihatparasharahorashastram.h46-50.. …..... brihatparasharahorashastram.h 46-50 .. ॥ब ह र...

33
॥ बृहाराशरहोराशाम ४६-५० ॥ .. bRihatpArAsharahorAshAstram.h 46-50 .. sanskritdocuments.org August 2, 2016

Upload: vuongdat

Post on 22-Mar-2018

230 views

Category:

Documents


6 download

TRANSCRIPT

Page 1: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

॥ बहृाराशरहोराशाम ४्६-५० ॥.. bRihatpArAsharahorAshAstram.h 46-50 ..

sanskritdocuments.orgAugust 2, 2016

Page 2: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

.. bRihatpArAsharahorAshAstram.h 46-50 ..

॥ बहृाराशरहोराशाम ४्६-५० ॥

Document Information

Text title : bRihatpArAsharahorAshAstram.h 46-50

File name : par4650.itx

Category : jyotiSha

Location : doc_z_misc_sociology_astrology

Language : Sanskrit

Subject : philosophy/hinduism/religion

Transliterated by : Ahto Jarve ajarve at fms30.cca.rockwell.com

Proofread by : Ahto Jarve ajarve at fms30.cca.rockwell.com

Latest update : November 1, 2010

Send corrections to : [email protected]

Site access : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personalstudy and research. The file is not to be copied or reposted forpromotion of any website or individuals or for commercial purposewithout permission.

Please help to maintain respect for volunteer spirit.

August 2, 2016

sanskritdocuments.org

Page 3: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

.. bRihatpArAsharahorAshAstram.h 46-50 ..

॥ बहृाराशरहोराशाम ४्६-५० ॥

अथ दशााय ॥ ४६॥सवोऽिस महष ं कृपया दीनवल ।दशाः कितिवधाः सि ते कथय ततः ॥ १॥साध ु पृ ं या िवू लोकानमुहकािरणा ।कथयािम तवामऽेहं दशभदेाननकेशः ॥ २॥दशाबिवधाास ु मुा िवशंोरी मता ।कैिदोरी कैित क्िथता षोडशोरी ॥ ३॥ादशाोरी िवू दशा पोरी तथा ।दशा शतसमा तत च्तरुाशीितवरा ॥ ४॥िसितसमा षिसमा षिऽशंवरा ।नऽाधािरकातेाः किथताः पवू सिूरिभः ॥ ५॥अथा कालदशा चबदशा ूोा मनुीरःै ।कालचबदशा चाऽया माासवदशास ु या ॥ ६॥दशाऽथ चरपया या िराा च दशा िज ।केा च दशा येा कारकािदमहोवा ॥ ७॥ॄमहािौता ा दशा ूोा त ु केनिचत ।्माडूकी च दशा नाम तथा लूदशा तृा ॥ ८॥योगाध जदशा िवू दशा च ततः परम ।्िऽकोणाा दशा नाम तथा रािशदशा तृा ॥ ९॥परदशा िवू िवयेा योिगनीदशा ।दशा पैडी तथाशंी च नसैिग कदशा तथा ॥ १०॥अवग दश सादसा पाचकसिंका ।अाारादशाा न गा ः सव सताः ॥ ११॥कृिकातः समार िऽरावृ दशािधपाः ।आचकुंरागशुबकेुशपुवूा िवहगाः बमात ॥् १२॥विभाभं यावद ्या संा नवतिता ।शषेाशािधपो येमार दशां नयते ॥् १३॥िवशंोरशतं पणू मायःु पवू मदुातम ।्

par4650.pdf 1

Page 4: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

॥ बहृाराशरहोराशाम ४्६-५० ॥

कलै िवशंोरी ताद ्दशा मुा िजोम ॥ १४॥दशासमाः बमादषेां षड ्दशाऽा गजेवः ।नपृाला नवचा नवचा नगा नखाः ॥ १५॥दशामनां भयातं भभोगने तं फलम ।्दशाया भुवषा भोयं मानाद ् िवशोिधतम ॥् १६॥लशेात के्कोणे राहौ लं िवना िते ।अोरी दशा िवू िवयेा रौिभािदतः ॥ १७॥चतंु िऽतयं तात च्तंु िऽतयं पनुः ।एवं जभं यावद ् िवगण यथाबमम ॥् १८॥सयू ः कुजः सौः शिनजवमो भगृःु ।एत े दशािधपा िवू येाः केत ुं िवना महाः ॥ १९॥रसाः पेवो नागाः सचा खेवः ।गोऽाः सयूा ः कुनऽेा रादीनां दशासमाः ॥ २०॥दशाािंय पापानां शभुानां शं एव िह ।एकैकभे दशामान ं िवयें िजसम ॥ २१॥ततातभोगाां भंु भोयं च साधयते ।्िवशंोरीवदवेाऽ ततलमािदशते ॥् २२॥कृपे िदवा ज शुपे तथा िनिश ।तदा ोरी िचा फलाथ िवशषेतः ॥ २३॥चहोरागत े कृे सयू होरागत े िसती ।ले नणृां फल ै िविचा षोडशोरी ॥ २४॥पुभाभं यावद ्या संा गजतिता ।रिवभमो गुम ः केतुो बधुो भगृःु ॥ २५॥इित बमाद ्दशाधीशाः येा रां िवना महाः ।िाकेोराः संा धृं वराः बमात ॥् २६॥शबुाशंके ूजात िविचा ादशोरी ।जभात प्ौभं यावत स्ंा िह वसतुिता ॥ २७॥सयू गुः िशखी ोऽगःु कुजो मो िनशाकरः ।िवना शबंु दशाधीशा िचयात स्तः समाः ॥ २८॥अकाश ककले पोरी मता ।

2 sanskritdocuments.org

Page 5: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

.. bRihatpArAsharahorAshAstram.h 46-50 ..

िमऽा भं यावत स्ंा सिवभािजता ॥ २९॥एकािदशषे े िवाः बमादशािधपाः ।रिवऽकसतुो भौमः शबुो वहृितः ॥ ३०॥एकोरा िवयेा ादशााः बमामाः ।धृाः सखटेानां राकेतू िवना िज ॥ ३१॥वगमगते ले दशा िचा शतािका ।पौंभापय ं गणयते स्िभभ जते ॥् ३२॥शषेाे रिवतो येा दशा शतसमाया ।रिवो भगृु जीवो भौमः शिनथा ॥ ३३॥बमदते े दशाधीशा बाणा बाणा िदशो दश ।नखा नखाः खरामा समायेा िजोम ॥ ३४॥कमशे कम ग े येा चतरुाशीितका दशा ।पवनाभं यावद ्या सा सभािजता ॥ ३५॥शषे े रवीभौमा गुशबुशनैराः ।दशाधीशाः बमादषेां येा ादशवराः ॥ ३६॥मलूापय ं गणयदेिभभ जते ।्शषेाशाधीपा न ्‘एया अौ रादयः बमात ॥् ३७॥नव वषा िण सवषां िवकेतनूां नभःसदाम ।्लशेे समे य ले वा समािधप े ॥ ३८॥िचनीया दशा त िसितसमाया ।िवशंोरीवदऽाऽिप भंु भोयं च साधयते ॥् ३९॥यदाक लरािशिा षिसमा तदा ।दाॐात ऽ्यं चतंु च ऽयं चिेत पनुः पनुः ॥ ४०॥गवु कभसूतुानां च दशा दश दशाकाः ।ततः शिशशबुाकपऽुागनूां रसाकाः ॥ ४१॥ौवणाभं यावत स्ंा वसिुवभािजता ।शषे े चरवीारबधुािकभगृरुाहवः ॥ ४२॥बमाशािधपाषेामकेाकेोराः समा ।ले िदनऽेकहोरायां चहोरागत े िनिश ॥ ४३॥सयू ाऽधा यः पवू परादयादिप ।

par4650.pdf 3

Page 6: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

॥ बहृाराशरहोराशाम ४्६-५० ॥

प प घटी सा दशनाडी ूकीित ता ॥ ४४॥साय िवशंा नािडकािभः ूकीित तम ।्िदन िवशंितघ ः पणू संा उदाताः ॥ ४५॥िनशायाः मुधसंा घिटका िवशंित याः ।सयूदय े च या सा खडाा द/सनािडका ॥ ४६॥अकाले च या सा सधुाा दशनािडका ।पणू मुधघटीमान े िगणु े ितिथिभभ जते ॥् ४७॥तथा खडसधुाघौ चतु ितिथिभभ जते ।्लं वषा िदकं मान ं सयूा दीनां खचािरणाम ॥् ४८॥एकािदसंया िनं दशामान ं पथृक ् बमात ।्राकेतयुतुानां च नवानां कालसंकम ॥् ४९॥राऽौ लािौतािाशिेदन े लेरािौताम ।्सायां िवभावायेा चबदशा बधुःै ॥ ५०॥दशा वषा िण राशीनामकैेक दशािमितः ।बमाबिताना िवाता िजोम ॥ ५१॥अथाऽहं शरं ना कालचबदशां ॄवु े ।पाव ैकिथता पवू सादरं या िपनािकना ॥ ५२॥ताः सारं समृु तवाम े िजमन ।शभुाऽशभुं मनुाणां यथा जानि पिडताः ॥ ५३॥ादशारं िलखेबं ितय गू समानकम ।्गहृा ादश जाये सऽेसे िधा िज ॥ ५४॥ितीयािदष ुकोषे ु राशीन म्षेािदकान ि्लखते ।्एवं ादशराँयां कालचबमदुीिरतम ॥् ५५॥अिािदऽयं समाग चबे वितम ।्रोिहयािदऽयं चवैमपसेिवितम ॥् ५६॥एवमृिवभागं िह कृा चबं समुरते ।्अििदितहमेलूूोपदािभधाः ॥ ५७॥विवातािदिव रवेः सतारकाः ।एतशोषपुादानामिादौ च वीयते ॥् ५८॥दहेजीवौ कथं वीौ नऽाणां पदषे ु च ।

4 sanskritdocuments.org

Page 7: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

.. bRihatpArAsharahorAshAstram.h 46-50 ..

िवशदं तकारं च मऽैये कथयामयहम ॥् ५९॥दहेजीवौ मषेचापौ दाॐाचरण च ।मषेााापपय ं रािशपा दशािधपाः ॥ ६०॥मगृयुमे दहेजीवौ ितीयचरणेतृौ ।बमात ि्मथनुपय ं रािशपा दशािधपाः ॥ ६१॥दाॐािददशताराणां ततृीयचरणे िज ।गौदहो िमथनु ं जीवो केाक शदशापाः ॥ ६२॥िराम नाथा दशािधपतयः बमात ।्अिािददशौडूनां चतथु चरणे तथा ॥ ६३॥ककमीनौ दहेजीवौ कका िदनवरािशपाः ।दशाधीशा िवयेा नवतै े िजसम ॥ ६४॥यमेिचऽातोया ऽहीब ुाः सतारकाः ।एतोडुपादानां भरयादौ िविचयते ॥् ६५॥याूथमपाद दहेजीवाविलझ षः ।नागागत ुपयोधीषरुामाीकभेराः ॥ ६६॥याितीयपाद दहेजीवौ घटान े ।ििदचािरामाीभेराः ॥ ६७॥याततृीयपाद दहेजीवौ तलुान े ।साािदगीशाकगजाििरमभेराः ॥ ६८॥कक दहेो धनजुवो यातयु पदे िज ।वदेबाणािनऽेेसयूशाशाभेराः ॥ ६९॥समवें िवजानीयादसं कथयाहम ।्ादशारां िलखेकं पवू वद ् िजसम ॥ ७०॥ितीयािदष ुकोषे ु विृकाद ्मािलखीत ।्रोिहणी च मघा ीशः कण िेत चतुयम ॥् ७१॥उं चाऽसनाऽं पवूा चायिजोम ।एतदेोडुपादानां रोिहनीविरीयते ॥् ७२॥रोिहयािदपदे दहेजीवौ किकधनधु रौ ।नविदमिुसयूनऽेाोिभेराः ॥ ७३॥धातिृतीचरणे दहेजीवौ तलुियौ ।

par4650.pdf 5

Page 8: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

॥ बहृाराशरहोराशाम ४्६-५० ॥

अागवससुयूशिदगवसजुकूपाः ॥ ७४॥ततृीयचरणे ॄा दीहजीवौ घटान े ।षाणिगणुीनिदमिुभेराः ॥ ७५॥रोिहयपदे दहेजीवाविलजषौ तृौ ।सयूिगणुेितकशलैाभेराः ॥ ७६॥चारौिभगाय िमऽेवसवुाणम ।्एताराकं िविैव यें चावत ब्मात ॥् ७७॥कक दहेो झषो जीवो मगृाचरणे िज ।ाीनािदकका रािशपा दशािधपाः ॥ ७८॥गौदहो िमथनु ं जीवो ितीयचरणे मगृ े ।िऽकेािदशीशाकचािभवनािधपाः ॥ ७९॥दहेजीवौ नबयुमे ततृीयचरणे मगृ े ।िऽबाणािरसागासयूशदशभेराः ॥ ८०॥मषेो दहेो धनजुवो चतथु चरणे मगृ े ।ाापािदमषेारािशपा दशािधपाः ॥ ८१॥अपसगणे वें दहेजीवदशािदकम ।्पाव ैशनुा ूोिमदावकिथतं मया ॥ ८२॥केषां च कित वषा िण दशशेानां महामनु े ।दशाया भुभोयां तदार ूच मे ॥ ८३॥भतूकैिवशंिगरयो नविदोडशायः ।सयूा दीनां दशााः ू राशीनां ािमनो वशात ॥् ८४॥नर जकाले वा ूकाले यदशंकः ।तदािदनवरािशनामाायुते ॥ ८५॥सणूा यभु वदेादावध मशं मके ।अशंाे परमं किमारपरे बधुाः ॥ ८६॥ावैं ुटिसां राँयशंं गणयदे ्बधुः ।अनपुातने वािम तपायमतः परम ॥् ८७॥गतताराििभभ ाः शषें चवै चतगु ुणम ।्वत मानपदनेां राशीनामशंको भवते ॥् ८८॥मषे े शतं वषृऽेाौ िमथनु े िऽगजाः समाः ।

6 sanskritdocuments.org

Page 9: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

.. bRihatpArAsharahorAshAstram.h 46-50 ..

कक टेऽगजाः ूोााविकोणयोः ॥ ८९॥जनो यऽाशंके जातो गतनाडीपलािदिभः ।तदाशं हताः ााः पभिूमिवभािजताः ॥ ९०॥एवं महादशारो भवदेशंाथा बमात ।्गणयेवपय ं तदायःु ूकीित तम ॥् ९१॥पद भुघाःै ामानं हतं ततः ।भभोगािंयतं भंु भोयं मानाद ् िवशोिधतम ॥् ९२॥चााशंकला भुाः ामानहता ताः ।िशा भुवषा ं यें भोयं ततो बधुःै ॥ ९३॥साे ूथमाशंो यः स दहे इित कते ।अाशंो जीवसंः ाद ् िवलोममपसके ॥ ९४॥दहेािदं गणयते स्े जीवािदमपसके ।एवं िवाय दवैतलमािदशते ॥् ९५॥कालचबगितः ूोा िऽधा पवू महिष िभः ।मडूकाा गितकैा मकटीसंकाऽपरा ॥ ९६॥िसहंावलोकनाा च ततृीया पिरकीित ता ।उु गमनं िवा मडूकां ूचते ॥ ९७॥पृतो गमनं नाम मकटीसंकं तथा ।वाणा नवपय ं गितः िसहंावलोकनम ॥् ९८॥काककटयोः िसहंयुमयोम डूकी गितः ।कक केसिरणोरवें कते मकट गितः ॥ ९९॥मीनविृकयोापमषेयोः सिहकी गितः ।इित सि िवयें कालचबदशाफलम ॥् १००॥मडूकगितकाले िह से बजुन े भयम ।्िपऽोवा िवषशािरचोरािदजं भयम ॥् १०१॥केसरीयुममडूके मातमु रमािदशते ।्मिृतं राजिभितं वा सिपातभयं भवते ॥् १०२॥मकटीगमन े से धनधापशुयः ।िपतमु रणमालं तमानां च व मिृतः ॥ १०३॥से िसहंावलोके त ु पशभुीितभ वेणृाम ।्

par4650.pdf 7

Page 10: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

॥ बहृाराशरहोराशाम ४्६-५० ॥

सुहेािदनाश समानजनपीडनम ॥् १०४॥पतनं वािप कूपादौ िवषशतािजं भयम ।्वाहनात प्तनं वािप राित ः ाननाशनम ॥् १०५॥मडूकगमन े वाम े ीसतुािदूपीडनम ।्रं च ापदाद ्भीितं वददे ् िवः पदिुतम ॥् १०६॥मकटीगमन े वाऽिप जलभीितं पदिुतम ।्िपतनुा शं नपृबोधं गा रयाटनं वदते ॥् १०७॥िसहंावलोकन े वाम े पदॅशंः िपतमुृ ितः ।तमानमिृतवा ऽिप फलमवें िविचयते ॥् १०८॥मीनात त् ु विृके यात े रो भवित िनितः ।कातः कक टे यात े ॅातबृिुवनाशनम ॥् १०९॥िसहंा ु िमथनु े यात े िया ािधभ वदे ्ीवुम ।्ककटा हरौ यात े वधो भवित दिेहनाम ॥् ११०॥िपतबृमुिृतं िवाापाषे े गत े पनुः ।भयं पापखगयै ुे शभुखटेयतु े शभुम ॥् १११॥शभुं वाऽशभुं वाऽिप कालचबदशाफलम ।्रािशिदभागतो वािप पवूा िदिदतभरात ॥् ११२॥तिगावभाग े वं तशासमये नणृाम ।्यथोपदशेमागण सवषां िजसम ॥ ११३॥कातः कक टे यात े पवू भाग े महलम ।्उरं दशेमािौ शभुा याऽा भिवित ॥ ११४॥िसहंा ु िमथनु े यात े पवू भागं िववज यते ।्काया ऽेिप च नऋैां सखुं याऽा भिवित ॥ ११५॥ककटात ि्सहंभ े यात े काय हािन दिणे ।दिणां िदशमािौ ूगागमनं भवते ॥् ११६॥मीना ु विृके यात े उदग ग्ित सटम ।्चापा मकरे यात े सटं जायत े ीवुम ॥् ११७॥चापाषे े त ु याऽायां ािधब ो मिृतभ वते ।्विृके त ु सखुं सत ्ीूाि िजोम ॥ ११८॥िसहंा कक टे यात े पिःचमां वज यिेशम ।्

8 sanskritdocuments.org

Page 11: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

.. bRihatpArAsharahorAshAstram.h 46-50 ..

शभुयोग े शभुं ॄयूादशभु े शभुं फलम ॥् ११९॥शरूौर मषेाशं े लीवां वषृाशंके ।िमथनुाशं े भवेानी ककाशे नपृितभ वते ॥् १२०॥िसहंाशं े राजमा काशं े पिडतो भवते ।्तलुाशं े राजमी ाद ्विृकाशं े च िनध नः ॥ १२१॥चापाशं े ानसो मरकाशं े च पापकृत ।्कुाशं े च विणमा मीनाशं े धनधावान ॥् १२२॥दहेो जीवोऽथवा युो रिवभौमािक रािभः ।एकैकयोग े मृःु ाद ्बयोग े त ु का कथा ॥ १२३॥बूरयै ुे तनौ रोगं जीवे येु महद ्भयम ।्आधी रोगो भवदे ्ााअंपमृिुतिभभ वते ॥् १२४॥चतिुभ मृ ितमापो दहेे जीवऽेशभुयै ुत े ।यगुपहेजीवौ च बूरमहयतुौ तदा ॥ १२५॥राजचोरािदभीित मिृतािप न सशंयः ।विवाधा रवौ येा ीणेौ च जलाद ्भयम ॥् १२६॥कुजे शकृता पीडा वायवुाधा बधु े भवते ।्गुवाधा शनौ येा राहौ केतौ िवषाद ्भयम ॥् १२७॥दहेजीवगहृे यातो बधुो जीवोऽथवा भगृःु ।सखुःराः सव रोगशोकिवनाशनाः ॥ १२८॥िमौगहृै सयंेु िमौं फलमवायुात ।्पापऽेदशाकाले दहेजीवौ त ु ःिखतौ ।शभुऽेदशाकाले शभुं भवित िनितम ॥् १२९॥शभुयुाशभुऽेदशा िमौफला तृा ।बूरयुशभुऽेदशा िमौफला तथा ॥ १३०॥जनानां जकाले त ु यो रािशनभुावगः ।त चबदशाकाले दहेारोयं सखुं महत ॥् १३१॥शभु े पणू सखुं पाप े दहेे रोगािदसवः ।ोािदगतखटेाे रामानधनायः ॥ १३२॥धनभावे च यो रािश चबदशा यदा ।तदा सभुोजनं पऽुिसखुं च धनायः ॥ १३३॥

par4650.pdf 9

Page 12: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

॥ बहृाराशरहोराशाम ४्६-५० ॥

िवािवा टुं च सगुोा कालयापनम ।्शभु फलमवें ात प्ापभ े फलमथा ॥ १३४॥ततृीयभावराशे ु कालचबदशा यदा ।तदा ॅातसृखुं शौय धयै चािप महखुम ॥् १३५॥णा भरणवािः सानं राजससंिद ।शभु फलमवें ात प्ाप फलमथा ॥ १३६॥सखुभावगत कालचबदशा यदा ।तदा बसुखुं भिूमगहृरासखुायः ॥ १३७॥आरोयमथ लाभ ववाहनजं सखुम ।्शभु शोभनं यें पापभ े फलमथा ॥ १३८॥सतुभावगत कालचबदशा यदा ।सतुीरासौािरारोयं िमऽसगंमः ॥ १३९॥िवाबिुयशोलाभो धयै च िवबमोदयः ।शभुराशौ शभुं पणू पाप फलमथा ॥ १४०॥िरपभुावगत कालचबदशा यदा ।तदा चोरािदभपूाििवषशभयं महत ॥् १४१॥ूमहेगुपािदरोगाणामिप सभंवः ।पाप फलमवें ात श्भु िमौमािदशते ॥् १४२॥जायाभावगत कालचबदशा यदा ।तदा पािणमहः पीपऽुलाभािदकं सखुम ॥् १४३॥कृिषयोधनवािनृ पपजूा महशः ।शभुराशौ फलं पणू पापराशौ च तलम ॥् १४४॥मृभुावित कालचबदशा तदा ।ाननाशं महद ्ःखं बनुाशं धनयम ॥् १४५॥दािरमिवोपमिरभीितं च िनिदशते ।्पापराशौ फलं पणू शभुराशौ च तलम ॥् १४६॥धमभावगत कालचबदशा यदा ।तदा पऽुकलऽाथ कृिषगहेसखुं वदते ॥् १४७॥समधम सिंसिं महनपिरमहम ।्शभुराशौ शभुं पणू पापराशौ च तलम ॥् १४८॥

10 sanskritdocuments.org

Page 13: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

.. bRihatpArAsharahorAshAstram.h 46-50 ..

कमभावगत कालचबदशा यदा ।राािभू पसानं पऽुदारािदजं सखुम ॥् १४९॥समफलमैय सोा कालयापनम ।्शभुराशौ फलं पणू पापराशौ च िमिौतम ॥् १५०॥लाभभावित कालचबदशा यदा ।पऽुीबसुौािभू पूीितम हखुम ॥् १५१॥धनवािरारोयं सतां स जायते ।शभुराशौ फलं पणू पापराशौ च खिडतम ॥् १५२॥यभावगत कालचबदशा तदा ।उोगभमालं दहेपीडां पदिुतम ॥् १५३॥दािरं कम वफैं तथा थ यं वदते ।्पापराशौ फलं वें शभुराशौ च तलम ॥् १५४॥लािदयपय ं भानां चरदशां ॄवु े ।तात त्दीशपय ं संामऽ दशां िवः ॥ १५५॥मषेािदिऽिऽभैयं पदमोजपदे बमात ।्दशाानयन े काया गणना ुमात स्मे ॥ १५६॥विृकािधपती ौ च केतभुौमौ तृौ िज ।शिनरा च कुािमनौ पिरकीित तो ॥ १५७॥िनाथऽेयोरऽ िबयते िनण योऽधनुा ।ाववेािधपती िवू युौ ितौ यिद ॥ १५८॥वष ादशकं तऽ न चदेकेािद िचयते ।्एकः ऽेयोऽु परऽ यिद सिंतः ॥ १५९॥तदाऽऽ ितं नाथं पिरगृ दशां नयते ।्ावगौ तौ चते त्मोम े च यो बली ॥ १६०॥तत एव दशा माा बमाद ्वोमतो िजः ।बलाऽऽ िवचारे ादमहात स्महो बली ॥ १६१॥ाववे समहौ तौ चते ब्ली तऽािधकमहः ।महयोगसमाने यें रािशबलाद ्बलम ॥् १६२॥येारिराः बमतो बलशािलनः ।रािशससमाने बवष बली भवदे ्॥ १६३॥

par4650.pdf 11

Page 14: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

॥ बहृाराशरहोराशाम ४्६-५० ॥

एकः ोगताऽः परऽ यिद सिंतः ।गृीयाखटें रािशमं िवहाय व ै ॥ १६४॥उखटे सावे वष मकंे च िनिपते ।्तथवै नीचखटे वष मकंे िवशोधयते ॥् १६५॥एवं सव समालो जातक फलं वदते ॥् १६६॥बमामतो वाऽिप धम भावपदबमात ।्लरािशं समार िवरदशां नयते ॥् १६७॥अथाऽहं सवािम िरसंां दशां िज ।चरे स िरे चाऽौ े नव समाः तृाः ॥ १६८॥िरा दशाानां िरािेत िनगते ।ॄखटेािौता िदद शयें पिरवत त े ॥ १६९॥योऽसौ ॄमहः ूोः कथं स ायत े मनु े ।इित तरं ॄिूह कृपाऽि यिद त े मिय ॥ १७०॥षायनाथषे ु यो बली िवषम गः ।पृितो भवदे ्ॄां बिलनो लजाययोः ॥ १७१॥कारकादमशेो वा ॄाऽभावगः ।शनौ पात े च ॄे ॄा तखचेरः ॥ १७२॥बहवो लणबाा येेिधकाशंकः ।अशंसाे बलािधाद ् िवयेो ॄखचेरः ॥ १७३॥योगाध च दशामान ं योयगाध सितम ।्लसमूायािदद शयें च ूवत त े ॥ १७४॥लसमयोम े यो रािशब लवान भ्वते ।्ततः केािदसंानां राशीना बलबमात ॥् १७५॥कारकादिप राशीनां खटेानां चवैमवे िह ।दशाारवयेाः खटेानां च भाविध ॥ १७६॥िराँयिधपटे गयेभयाविध ।उभयोिध क संा कारक दशा समाः ॥ १७७॥आकारकमार कारकादशा बमात ।्लात क्ारकपय ं संामऽ दशां िवः ॥ १७८॥मडूकापरपया या िऽकूटादशा िज ।

12 sanskritdocuments.org

Page 15: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

.. bRihatpArAsharahorAshAstram.h 46-50 ..

लसमयोम े यो रािशब लवान भ्वते ॥् १७९॥ततः बमणेौजराशौ समे नयेा तथोऽमात ।्िऽकूटानां च िवयेाः िरव दशा समाः ॥ १८०॥िनया ण िवचाराथ कैिलदशा तृा ।लसमतो मृभुयोय बलवान भ्वते ॥् १८१॥तदािदिव षमे िवू बमामतः समे ।दशााः िरवऽ बिलमारकभे मिृतः ॥ १८२॥जलिऽकोणषे ु यो रािशब लवान भ्वते ।्तमा नयदे ्धीमान च्िरपया यवद ्दशाम ॥् १८३॥बमामतो मां िऽकोणं िवषमे समे ।िऽकोणादशा ूोा समा नाथावसानकाः ॥ १८४॥लाद ्धम तराशीनां च दशातः ।दशम च तराशीनां च नयते प्नुः ॥ १८५॥एकादश तराशीनां िरवत स्माः ।ूवृा ग व्शााद ्दशयें ततः तृा ॥ १८६॥चरे ुमतो माा योयाः िरभे बमात ।्िवषमे बमतो े राशयो ुमात स्मे ॥ १८७॥ऋे लािदराशीनां दशा रािशदशा तृा ।भयातं रिविभिन ं भभोगिवतं फलम ॥् १८८॥राँयां लराँयादौ यों ादशशिेषतम ।्तदार बमादोज े दशा येोमात स्मे ॥ १८९॥दशाा भुभागा िऽशंता िवताह ्फलम ।्भंु वषा िदकं यें भोयं मानाद ् िवशोिधतम ॥् १९०॥अकारादीन ्रान प् ूथमं िवसते ब्मात ।्कािदहाािंखदे ्वणा न ्राधो ङञणोितान ॥् १९१॥ितय क ् पिंबमणेवै पपिवभागतः ।न ूोा ङञणा वणा नामादौ सि ते निह ॥ १९२॥चदे ्भवि तदा येा गजडाे यथाबमात ।्यऽ रे नामावण ः ात त्रादयः ॥ १९३॥बमात प्चं दशाधीशाः ादशादशाकाः ।

par4650.pdf 13

Page 16: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

॥ बहृाराशरहोराशाम ४्६-५० ॥

राणां च बमायेाः दशादशादयः ॥ १९४॥पवू मवे मया ूोा वण दाा दशा िज ।इदान शनुा ूोा कते योिगनी दशा ॥ १९५॥मला िपला धा ॅामरी भििका तथा ।उा िसा सकंटा च योिगोऽौ ूकीित ताः ॥ १९६॥मलातोऽभवः िपलातो िदवाकरः ।धातो दवेपूोऽभदू ्ॅामरीतोऽभवत कु्जः ॥ १९७॥भिदकातो बधुो जातथोातः शनैरः ।िसातो भाग िव जातः सकंटातमोऽभवद ्॥ १९८॥ज च िऽिभय ुं वसिुभभा गमाहरते ।्एकािदशषे े िवयेा योिगोः मलािदकाः ॥ १९९॥एकाकेोरा येाः बमादासां दशासमाः ।नऽयातभोगाां भंु भोयं च साधयते ॥् २००॥यषेां यदायःु सों पैडमाशंं िनसग जम ।्तत त्षेां दशा येा पैडी चाशंी िनसग जा ॥ २०१॥बली लाकचाणां य ूथमा दशा ।तेािदगतानां च येा बलवशातः ॥ २०२॥अवग बलेनषैां फलािन पिरिचयते ।्अवग दशातैाः किथताः पवू सिूरिभः ॥ २०३॥परायुा दशो भाग सा ूकीित ता ।तिता लभादीनां बमात स्ादशा तृा ॥ २०४॥सा रसगणुा काया चविता फलम ।्संां ूथमे कोे तदध िऽष ु िवसते ॥् २०५॥िऽभागं वसकुोषे ु िव तलं वदते ।्एवं ादशभावषे ु पाचकािन ूकयते ॥् २०६॥िवशंिरदशवेाऽऽ कैित त्ारादशा तृा ।आशकुंरागशुबकेुािदानषे ु तारकाः ॥ २०७॥असिपमेूिरः साधको बधः ।मऽैं परममऽैं च केबिलनो महात ॥् २०८॥येा तारादशा िवू नामतुफलूदा ।

14 sanskritdocuments.org

Page 17: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

.. bRihatpArAsharahorAshAstram.h 46-50 ..

य केे ितः खटेो दशयें त कीित ता ॥ २०९॥इित त े किथता िवू दश भदेा अनकेधा ।एतददशाभदेान क्थियािम चामतः ॥ २१०॥

अथ दशाफलाायः ॥ ४७॥ौतुा बधा भदेा दशानां च मया मनु े ।फलं च कीशं तासां कृपया मे तताम ॥् १॥साधारणं िविश दशानां ििवधं फलम ।्महाणां च भावने ानिितवशने च ॥ २॥महवीया नसुारणे फलं यें दशास ु च ।आिेाणगे खटेे दशारे फलं वदते ॥् ३॥दशामे फलं वां मिेाणगे खगे ।अे फलं ततृीयें खटेे च वबगे ॥ ४॥दशारे दशादीशे लगे शभुयतु े ।ो ेभेमऽै े वा शभुं त दशाफलम ॥् ५॥षाऽमये च नीचािरपभुिते ।अशभुं तलं चाऽथ ॄवु े सव दशाफलम ॥् ६॥मलूिऽकोणेऽे े ो े वा परमोगे ।केिऽकोणलाभे भायकमा िधपयै ुत े ॥ ७॥सयू बलसमायेु िनजवग बलयै ुत े ।तिाये महत स्ौं धनलाभािदकं शभुम ॥् ८॥अं राजसानमादंोािदकं शभुम ।्सतुािधपसमायेु पऽुलाभं च िवित ॥ ९॥धनशे च से गजाैय मािदशते ।्वाहनािधपसे वाहनाऽयलाभकृत ॥् १०॥नपृलतिुिव ाः सनेाधीशः सखुी नरः ।ववाहनलाभ दशायां बिलनो रवःे ॥ ११॥नीच े षडके िरःफे ब ले पापसयंतु े ।राकेतसुमायेु अानािधपसयंतु े ॥ १२॥तिाये महापीडा धनधािवनाशकृत ।

par4650.pdf 15

Page 18: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

॥ बहृाराशरहोराशाम ४्६-५० ॥

राजकोपः ूवास राजदडो धनयः ॥ १३॥रपीडा यशोहािनब िुमऽिवरोधकृत ।िपतृयभयं चवै गहृे शभुमवे च ॥ १४॥िपतवृग मनापं जषें च िवित ।शभुियतु े सयू मे तिन ्िचखुम ।्पापहणे से वदेापफलं बधुः ॥ १५॥एवं सयू फलं िवू संपेािदतं मया ।िवशंोरीमतनेाथ ॄवु े चदशाफलम ॥् १६॥ोेऽेग े चवै केे लाभिऽकोणगे ।शभुमहणे सयंेु पणू चबेलयै ुत े ॥ १७॥कमभायािधपयै ुे वाहनशेबलयै ुत े ।आैय सौभायधनधाािदलाभकृत ॥ १८॥गहृे त ु शभुकाया िण वाहनं राजदशनम ।्यकाया थ िसिः ाद ्गहृे लीकटाकृत ॥् १९॥िमऽूभवुशाायं रालाभं महखुम ।्अाोािदलाभं च तेवािदकं लभते ॥् २०॥पऽुलाभािदसोषं गहृगोधनसकुंलम ।्धनानगते चे तेु ऽेगऽेिप वा ॥ २१॥अनकेधनलाभं च भायविृम हखुम ।्िनपेराजसानं िवालाभं च िवित ॥ २२॥नीच े वा ीणचे वा धनहािनभ िवित ।िे बलसयंेु िचौं िचनम ॥् २३॥ब ले पापसयंेु दहेजां मनोजम ।्भृपीडा िवहािनमा तवृग जनाधः ॥ २४॥षामये चे ब ले पापसयंतु े ।राजषेो मनोःखं धनधाािदनाशनम ॥् २५॥मातेृषं मनापं दहेजां मनोजम ।्ःे चे बलयै ुे िचाभं िचखुम ।्दहेजां िचवै शाा तऽ शभुं िदशते ॥् २६॥भोािदगतवैं नीचशऽभुग च ।ॄवीिम भिूमपतु शभुाऽशभुदशाफलम ॥् २७॥

16 sanskritdocuments.org

Page 19: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

.. bRihatpArAsharahorAshAstram.h 46-50 ..

परमोगते भौमे ो े मलूिऽकोणगे । केिऽकोणे वा लाभ े वा धनगऽेिप वा ॥ २८॥सणू बलसयंेु शभु े शभुाशंके ।रालाभं भिूमलाभं धनधाािदलाभकृत ॥् २९॥आिधं राजसानं वाहनारभषूणम ।्िवदशे े ानलाभं च सोदराणां सखुं लभते ॥् ३०॥केे गत े सदा भौमे िे बलसयंतु े ।पराबमािलाभो युे शऽजुयो भवते ॥् ३१॥कलऽपऽुिवभवं राजसानमवे च ।दशादौ सखुमाोित दशाे कमािदशते ॥् ३२॥नीचािदभावे भौमे बलिवविज त े ।पापयेु पाप े सा दशा नेदाियका ॥ ३३॥एवं राहो केतो कथयािम गहृािदकम ।्तयोद शाफल ैतवाऽम े िजनन ॥ ३४॥राहो ु वषृभं केतोवृ िकं तुसंकम ।्मलूिऽकोणकं यें युमं चापं बमणे च ॥ ३५॥कुाली च गहृौ ूोौ कामीनौ च केनिचत ।्ताय े बसौं च धनधाािदसदाम ॥् ३६॥िमूभवुशािदं वाहन ं पऽुसवः ।नवीनगहृिनमा णं धम िचा महोवः ॥ ३७॥िवदशेराजसानं वालारभषूणम ।्शभुयेु शभुै े योगकारकसयंतु े ॥ ३८॥केिऽकूणलाभ े वा िे शभुरािशग े ।महाराजूसादने सव सखुावहम ॥् ३९॥यवनूभसुानं हे काणसवम ।्रे वा यगे राहौ ताय े कमािदशते ॥् ४०॥पापमहणे से मारकहसयंतु े ।नीचरािशगते वािप ानॅशंो मनोथा ॥ ४१॥िवनाशो दारपऽुाणां कुितां च भोजनम ।्दशादौ दहेपीडा च धनधापिरिुतः ॥ ४२॥

par4650.pdf 17

Page 20: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

॥ बहृाराशरहोराशाम ४्६-५० ॥

दशामे त ु सौंात ्दशे े धनलाभकृत ।्दशाे कमाोित ानॅशंो मनोथा ॥ ४३॥यः सवष ु नाभोगषे ु बधुरैितशभुः तृः ।त दवेेपू कथयािम दशाफलम ॥् ४४॥ोेऽेग े जीवे केे लाभिऽकोणगे ।मलूिऽकोणलाभ े वा त ुगंाशं े ाशंगऽेिप वा ॥ ४५॥रालाभं महापौषं राजसानकीत नम ।्गजवािजसमायंु दवेॄाणपजूनम ॥् ४६॥दारपऽुािदसौं च वाहनाबंरलाभजम ।्यािदकम िसिः ादेाौवणािदकम ॥् ४७॥महाराजूसादनेाऽभीिसिः सखुावहा ।आोिलकािदलाभ काणं च महखुम ॥् ४८॥पऽुदारािदलाभ अदान ं महियम ।्नीचापापसयंेु जीव ै िरासयंतु े ॥ ४९॥ानॅशंं मनापं पऽुपीडामहयम ।्पािदधनहािन तीथ याऽािदकं लभते ॥् ५०॥आदौ कफलं चवै चतुाीवलाभकृत ।्माे सखुमाोित राजसानवभैवम ॥् ५१॥अथ सवष ुखटेेष ु योऽितहीनः ूकीित तः ।त भारपऽु कथयािम दशाफलम ॥् ५२॥ोेऽेग े मे िमऽऽेऽेथ वा यिद ।मलूिऽकोणे भाय े वा त ुगंाशं े ाशंगऽेिप वा ॥ ५३॥िे लाभग े चवै राजसानवभैवम ।्सीित ध नलाभ िवावादिवनोदकृत ॥् ५४॥महाराजूसादने गजवाहनभषूणम ।्राजयोगं ूकुवत सनेाधीशाहखुम ॥् ५५॥लीकटािचािन रालाभं करोित च ।गहृे काणसिदा रपऽुािदलाभकृत ॥् ५६॥षामये मे नीच े वाऽतऽेिप वा ।िवषशािदपीडा च ाॅशंं महयम ॥् ५७॥

18 sanskritdocuments.org

Page 21: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

.. bRihatpArAsharahorAshAstram.h 46-50 ..

िपतमृातिृवयोगं च दारपऽुािदपीडनम ।्राजवसैः्अकाया िण िनं बनं तथा ॥ ५८॥शभुयेुित े मे योगकारकसयंतु े ।केिऽकोणलाभ े वा मीनग े काम ुके शनौ ॥ ५९॥रालाभं महोाहं गजारसकुंलम ॥् ६०॥अथ सवनभोगषे ु यः कुमारः ूकीित तः ।त तारशेपऽु कथयािम दशाफलम ् ॥ ६१॥ोेऽेसयंेु केलाभिऽकोणगे ।िमऽऽेसमायेु सौे दाय े महखुम ॥् ६२॥धनधाािदलाभं च सीित धनसदाम ।्ानािधं नपृूीितं समगणुवनम ॥् ६३॥पऽुदारािदसौं च दहेारोयं महखुम ।्ीरणे भोजनं सौं ापाराभते धनम ॥् ६४॥शभुियतु े सौे भाय े कमा िधप े दशा ।आिधपे बलवती सूफलदािदका ॥ ६५॥पापमहयतु े े राजषे ं मनोजम ।्बजुनिवरोधं च िवदशेगमनं लभते ॥् ६६॥परूें च कलहं मतू कृा हयम ।्षामये सौे लाभभोगाथ नाशनम ॥् ६७॥वातपीडां धन ं चवैं पाडुरोगं िविनिदशते ।्नपृचौरािभीितं च कृिषगोभिूमनाशनम ॥् ६८॥दशादौ धनधां च िवालाभं महखुम ।्पऽुकाणसिः साग धनलाभकृत ॥् ६९॥मे नरेसानमे ःखं भिवित ॥ ७०॥यमोमहयोम े कबः कते बधुःै ।त केतोिरदान त े कथयेािम दशाफलम ॥् ७१॥केे लाभ े िऽकोणे व शभुराशौ शभुिेत े ।ो े वा शभुवग वा राजूीितं मनोनगुम ॥् ७२॥दशेामामािधपं च वाहनं पऽुसवम ।्दशेारूयाणं च िनिदशते त्त स्खुावहम ॥् ७३॥

par4650.pdf 19

Page 22: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

॥ बहृाराशरहोराशाम ४्६-५० ॥

पऽुदारसखुं चवै चतुाीवलाभकृत ।्िे षलाभ े वा केतदुा य े सखुं िदशते ॥् ७४॥रां करोित िमऽाशंं गजवािजसमितम ।्दशदौ राजयोग दशामे महयम ॥् ७५॥अे राटनं चवै दहेिवौमणं तथा ।धन े रे ये केतौ पापियतुिेत े ॥ ७६॥िनगडं बनुाशं च ानॅशंं मनोजम ।्शिूसािदलाभं च कुत े रोगसकुंलम ॥् ७७॥अथ भतूषे ु यः शबुा मदपणे ितित ।त दैगरुोिव ू कथयािम दशाफलम ॥् ७८॥परमोगते शबेु ो ेऽेकेगे ।नपृाऽिभषकेसािवा हनाऽरभषूणम ॥् ७९॥गजापशलुाभं च िनं िमाभोजनम ।्अखडमडलाधीशाराजसानवभैवम ॥् ८०॥मदृवाघोषं च गहृे लीकटाकृत ।्िऽकोणे िनजे तिन र्ााथ गहृहसदः ॥ ८१॥िववाहोवकाया िण पऽुकाणवभैवम ।्सनेािधपं कुत े इबसुमागनम ॥् ८२॥नराानूािं गहृे गोधनसहम ।्षामये शबेु नीच े वा यरािशग े ॥ ८३॥आबजुनषें दारवगा िदपीडनम ।्वसायालं नं गोमिहािदहािनकृत ॥् ८४॥दारपऽुािदपीडा वा आबिुवयोगकृत ।्भायकमा िधपने लवाहनरािशग े ॥ ८५॥तशायां महौं दशेमामािधपालता ।दवेालयतडागािदपुयकमस ु समंहः ॥ ८६॥अदान े महौं िनं िमाभोजनम ।्उाहः कीित सी ीपऽुधनसदः ॥ ८७॥भुौ फलमवें ालाािन भिुष ु ।ितीयनूनाथ े त ु दहेपीडा भिवित ॥ ८८॥

20 sanskritdocuments.org

Page 23: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

.. bRihatpArAsharahorAshAstram.h 46-50 ..

तोषपिरहाराथ िं वा कं जपते ।्तेां गां मिहष दादारोयं च ततो भवते ॥् ८९॥

अथ िवशषेनऽदशाफलाायः ॥ ४८॥ानिितवशनेवैं फलं ूों परुातनःै ।िमथो भावशेसालािन कथयाहम ॥् १॥लशे गशाकाले सीितदहजं सखुम ।्धनशे दशायां त ु ेशो वा मृतुो भयम ॥् २॥सहजशेदशाकाले यें पापफलं नणृाम ।्सखुाधीशदशायां त ु गहृभिूमसखुं भवते ॥् ३॥पमशे पाके च िवािः पऽुजं सखुम ।्रोगशे दशाकाले दहेपीडा िरपोभ यम ॥् ४॥समशे पाके त ु ीपीडा मृतुो भयम ।्अमशेदशाकाले मृभुीितध नितः ॥ ५॥धमश दशायां च भिूराभो यशःसखुम ।्दशमशेदशाकाले सानं नपृससंिद ॥ ६॥लाभशे दशाकाले लाभ े बाधा जोभयम ।्यशे दशा नणृां बकूदा िज ॥ ७॥दशारे शभुान े ितािप शभुं फलम ।्अशभुानगवैं शभुािप न शोभनम ॥् ८॥पमशेने यु कमश दशा शभुा ।नवमशेने यु कमशाितशभना ॥ ९॥पमशेने यु महािप दशा शभुा ।तथा धम पयु दशा परमशोभना ॥ १०॥सखुशेसिहतािप धमश दशा शभुा ।पमानगािप मानशे दशाशभुा ॥ ११॥एवं िऽकोणनाथानां केानां दशाः शभुाः ।तथा कोणितानां च केशेानां दशाः शभुाः ॥ १२॥केशेः कोणभावः कोणशेः केगो यिद ।तयोद शां शभुां ूाितःशािवदो जनाः ॥ १३॥

par4650.pdf 21

Page 24: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

॥ बहृाराशरहोराशाम ४्६-५० ॥

षामयाधीशा अिप कोणशेसयंतुा ।तषेां दशाऽिप शभुदा किथता कालकोिवदःै ॥ १४॥कोणशेो यिद केिः केशेो यिद कोणगः ।ताां यु खटे ियु चतैयोः ॥ १५॥दशां शभुूदां ूािव ासंो दवैिचकाः ।लशेो धम भावो धमशो लगो यिद ॥ १६॥एतयोु दशाकाले सखुधम समुवः ।कमशो लरािशो लशेः कम भावगः ॥ १७॥तयोद शािवपाके त ु रालाभो भवेवुम ।्िऽषडायगतानां च िऽषडायािधपयै ुजम ॥् १८॥शभुानामिप खटेानां दशा पापफलूदा ।मारकानगानां च मारकेशयजुामिप ॥ १९॥रानगतानां च दशाऽिनफलूदा ।एवं भावशेसारनीयं दशाफलम ॥् २०॥

अथ कालचबदशाफलाायः ॥ ४९॥कथयाथ िवूे कालचबदशाफलम ।्तऽादौ रािशनाथानां सयूा दीनां फलं ॄवु े ॥ १॥रिपािदतो ािधं नणृामकफलं वदते ।्धनकीित ू जाविृवाभरणदः शशी ॥ २॥रमाश ु िदशते प्ैं मिोटं कुजथा ।ूजानां च धनानां च सदा विृं बधुो िदशते ॥् ३॥धनं कीित ूजाविृं नानाभोगं बहृितः ।िवाविृिव वाह गहंृ धां भगृोः फलम ॥् ४॥तापािधं महःुखं बनुाशः शनःे फलम ।्एवमका िदयोगने वदिेािशदशाफलम ॥् ५॥मषे े त ु रपीडा च वषृभ े धावनम ।्िमथनु े ानसााे धनपितभ वते ॥् ६॥सयू े शऽबुाधा च का ीणां च नाशनं ।तािलके राजमिं विृके मरणं भवते ॥् ७॥

22 sanskritdocuments.org

Page 25: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

.. bRihatpArAsharahorAshAstram.h 46-50 ..

अथ लाभो भवेाप े मषे नवभागके ।मकरे पापकमा िण कुे वािणमवे च ॥ ८॥मीन े सवा थ िसि विृकेितो भयम ।्तौिलके राजपू कायां शऽवुध नम ॥् ९॥शिशभे दारसाधा िसहंे च िरोगकृत ।्िमथनु े विृबाधा ाषृभ नवाशंके ॥ १०॥वषृभ े थ लाभा मषे े त ुररोगकृत ।्मीन े त ु मातलुूीितः कुे शऽ ुू वनम ॥् ११॥मगृ े चौर साधा धनिुष शवध नम ।्मषे े त ु शसघंातो वषृभ े कलहो भवते ॥् १२॥िमथनु े सखुमाोित िमथनु नवाशंके ।कक टे सटूािः िसहंे राजूकोपकृत ॥् १३॥कायां ॅातपृजूा व तौिलके िूयकृरः ।विृके िपतबृाधा ात च्ाप े ानधनोदयः ॥ १४॥मकरे जलभीितः ात कु्े धािववध नम ।्मीन े च सखुसिः ककट नवाशंके ॥ १५॥विृके कलः पीडा तौिलके िधकं फलम ।्कायामितलाभ शशाकें मगृबािधका ॥ १६॥िसहंे च पऽुलाभ िमथनु े शऽवुनम ।्वषृःे चतुदााभो मषेाशं े पशतुो भयम ।्मीन े त ु दीघ याऽा ात ि्सहं नवभागके ॥ १७॥कुे त ु धनलाभ मकरे िलाभकृत ।्धनिुष ॅातसृसंग मषे े मातिृववनम ॥् १८॥वषृभ े पऽुविृः ािथनु े शऽवुनम ।्शिशभे त ु ियां ूीितः िसहंे ािधिववनम ॥् १९॥कायां पऽुविृः ााया नवमाशंके ।तलुायामथ लाभ विृके ॅातवृनम ॥् २०॥चाप े च तातसौं च मगृ े मातिृवरोिधता ।कुे पऽुाथ लाभ मीन े शऽिुवरोिधता ॥ २१॥अलौ जायािवरोध तलेु च जलबाधता ।

par4650.pdf 23

Page 26: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

॥ बहृाराशरहोराशाम ४्६-५० ॥

कायां धनविृः ात त्लुाया नवभागके ॥ २२॥कक टे थ नाश िसहंे राजिवरोिधता ।िमथनु े भिूमलाभ वषृभ े चाऽथ लाभकृत ॥् २३॥मषे े सपा िदभीितः ाीन े चवै जलाद ्भयम ।्कुेापारतो लाभो मकरऽेिप जो भयम ॥् २४॥चाप े त ु धनलाभः ाद ्विृक नवाशंके ।मषे े त ु धनलाभः ाद ्वषृ े भिूमिववनम ॥् २५॥िमथनु े सव िसिः ाक टे सव िसिकृत ।्िसहंे त ु पवू विृः ाायां कलहो भवते ॥् २६॥तौिलके चाथ लाभः ाद ्विृके गमायुात ।्चाप े त ु सतुविृः ााप नवमाशंके ॥ २७॥मकरे पऽुलाभः ाुे धािववनम ।्मीन े काणमाोित विृके िवषबािधता ॥ २८॥तौिलके थ लाभ कायां शऽवुनम ।्शिशभे स ्/इयमाोित िसहंे त ु मगृबािधता ॥ २९॥िमथनु े वृबाधा च मगृ नवभागके ।वषृभ े थ लाभ मषेभ े िरोगकृत ॥् ३०॥मीन े त ु दीघ याऽा ाुे धनिववनम ।्मकरे सव िसिः ााप े शऽिुववनम ॥् ३१॥मषे े सौिवनाश वषृभ े मरणं भवते ।्युम े काणमाोित कु नवमाशंके ॥ ३२॥कक टे धनविृः ात ि्सहंे त ु राजपजूनम ।्कायामथ लाभु तलुायां लाभमायुात ॥् ३३॥विृके रमाोित चाप े शऽिुववनम ।्मगृ े जायािवरोध कुे जलिवरोधता ॥ ३४॥मीन े त ु सव सौभायं मीन नवभागके ।दशाअशंबमणेवैं ाा सव फलं वदते ॥् ३५॥बूरमहदशाकाले शािं कुया िचणः ।यत ्ू ों राजयोगादौ संााय े च यत फ्लम ॥् ३६॥तव चऽकाले िह सबुुा योजयदे ्बधुः ।

24 sanskritdocuments.org

Page 27: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

.. bRihatpArAsharahorAshAstram.h 46-50 ..

इित संपेतः ूों कालचबदशाफलम ॥् ३७॥

अथ चरािददशाफलाायः ॥ ५०॥चरिरािदसंा या दशाः ूोाः परुा िज ।शभुाऽशभुफलं तासां कथयािम तवाऽमतः ॥ १॥लािदादशाानां भावानां फलकीत न े ।तिाशीशवीयण यथायोयं ूयोजयते ॥् २॥बलयेु च राशीशे पणू त तदा फलम ।्फलं मबले मं बलहीन े िवपय यः ॥ ३॥यो यो दशाूदो रािश रिऽकोणके ।पापखटेयतु े िवू तशा ःखदाियका ॥ ४॥ततृीयषग े पाप ेािदः पिरकीित तः ।शभुखटेयतु े तऽ जायते च पराजयः ॥ ५॥लाभे च शभु े पाप े लाभो भवित िनितः ।यदा दशाूदो रािशः शभुखटेयतुो िज ॥ ६॥शभुऽे े िह तिाशःे शभुं यें दशाफलम ।्पापयेु शभुऽे े पवू शभुमसरे ॥ ७॥पाप शभुसयंेु पवू सौं ततोऽशभुम ।्पापऽे े पापयेु सा दशा सव खदा ॥ ८॥शभुऽेदशा राशौ येु पापशभुिैज ॥ ९॥पवू कं सखुं पाििव शं ूजायते ।शभुऽे े शभुं वां पाप शभुं फलम ॥् १०॥ितीय े पमे सौे राजूीितज यो ीवुम ।्पाप े तऽ गते येमशभुं तशाफलम ॥् ११॥चतथु त ु शभुं सौमारोयं मे शभु े ।धम विृग ुजनाौं च नवमे शभु े ॥ १२॥िवपरीत े िवपया सो िमौे िमौं ूकीित तम ।्पाके भोग े च पापाे दहेपीडा मनोथा ॥ १३॥समे पाकभोगाां पाप े दाराित रीिरता ।चतथु ानहािनः ामे पऽुपीडनम ॥् १४॥

par4650.pdf 25

Page 28: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

॥ बहृाराशरहोराशाम ४्६-५० ॥

दशमे कीित हािनः ावमे िपतपृीडनम ।्पाकािुिागत े पाप े पीडा सवा बािधका ॥ १५॥उानगते सौे ततः सौं िविनिदशते ।्केानगते सौे लाभः शऽजुपूदः ॥ १६॥जकालमहिा सगोचगमहरैिप ।िवचािरतःै ूवं तिािशद/साफलम ॥् १७॥य रािशः शभुाकाो य पाभमहाः ।तशा शभुदा ूोा िवपरीत े िवपय यः ॥ १८॥िऽकोणरिरःै शभुपापःै शभुाऽशभुम ।्तशायां च वं फलं दवैिवदा सदा ॥ १९॥मषेककतलुानबराशीनां च यथाबमम ।्बाधा ानािन सोा कुभगोिसहंविृकाः ॥ २०॥पाकेशाबाराशौ वा बाधाान े शभुतेरे ।िते सित महाशोको बनसनामयाः ॥ २१॥उहे तिभं सौं धनागमः ।तं चदेसौंाशा न फलूदा ॥ २२॥बाधकयषडरे रायेु महयम ।्ूान े बनूाी राजपीडा िरपोभयम ॥् २३॥रारराशनयो भिुराशौ िता यिद ।तिािशिभौ पतनं राजकोपान म्हयम ॥् २४॥भिुरािशिऽकोणे त ु नीचखटेः ितो यिद ।तिाशौ वा यतु े नीच े पाप े मृभुयं वदते ॥् २५॥भिुराशौ तुे िऽकोणे वािप खचेरे ।यदा भिुदशा ूाा तदा सौं लभेरः ॥ २६॥नगरमामनाथं पऽुलाभं धनागमम ।्काणं भिूरभायं च सनेपं महोतम ॥् २७॥पाकेरो जीवः शभुरािशितो यिद ।तशायां धनूािम लं पऽुसवम ॥् २८॥िसतािसतभयुमा सयू िरपरुाशयः ।कौिप तौिलघटाेोभम िरपरुाशयः ॥ २९॥

26 sanskritdocuments.org

Page 29: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

.. bRihatpArAsharahorAshAstram.h 46-50 ..

घटमीननयृुौिलका ततः परम ।्ककमीनािलकुा राशयो िरपवः तृाः ॥ ३०॥वषृतौिलनयृुाराशयो िरपवो गरुोः ।िसहंािलककचापा शकु िरपरुाशयः ॥ ३१॥मषेिसहंधनःुकौिप ककटा शिनशऽवः ।एवं माहरदाशां िचयेोिवदो िज ॥ ३२॥ये राजयोगदा य े च शभुममता महाः ।याा ििऽतयु ाः महाः शभुफलूदाः ॥ ३३॥तशानां शभुं ॄयूािाजयोगािदसवम ।्शभुयारगतः पापोऽिप शभुदः तृः ॥ ३४॥गता शभुदशामं दशा सौ शोभना ।शभुा य िऽकोणशािप शभुूदा ॥ ३५॥आराो िमऽशभुराँयोय िद फलं शभुम ।्ूितराँयवैमदां िवभ तलं वदते ॥् ३६॥आरािकोणे त ु सौे त ु शभुभावहते ।्शभुराशौ शभुारे दशा ादितशोभना ॥ ३७॥शभुािदराशौ पापेशारे शभुा तृा ।शभुारे कथा केित ूार फलं वदते ॥् ३८॥आरे पापराशौ वा यदीशो ब लो िज ।नीचादौ तशाे वदेायिवपय यम ॥् ३९॥यऽ ितो नीचखटेिकोणे वाऽथ नीचगः ।तथा राशीरे नीच े सो नीचखटेकैः ॥ ४०॥भाय िवपरीतं करोवे िजोम ।धनधाािदहािन दहेे रोगभयं तथा ॥ ४१॥राहोः केतो कुािद विृकािद चतुयम ।्भं तऽ समारशायां शभुं भवते ॥् ४२॥यशायां शभुं ॄयूा चेारकसिंतः ।यिन र्ाशौदशाःािन ् े यतुऽेिप वा ॥ ४३॥शबेुण िवधनुा वा ािाजकोपानयः ।दशादेिरऽे े रायतुऽेिप वा ॥ ४४॥

par4650.pdf 27

Page 30: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

॥ बहृाराशरहोराशाम ४्६-५० ॥

इदं फलं शनःे पाके न िविचं िजोम ।दशाूदे नबराशौ न िविचिमदं फलम ॥् ४५॥राद शाे सव नाशो मरणबन े ।दशािवा सन ं वा ां वा महदतु े ॥ ४६॥तिकोणगते पाप े िनयाःुखमािदशते ।्एवं शभुाशभुं सव िनयने वददे ् बधुः ॥ ४७॥रााािौतरािशु भवेिद दशाूदः ।तऽ कालेऽिप पवूं िचनीयं ूयतः ॥ ४८॥द/सारो दशाो वा मारके चे शोभनम ।्तिवे च रारोधो िनाशनः ॥ ४९॥यऽ ािप च भे राहौ दशारे िवनाशनम ।्गहृॅशंः समिुो धन े राधनाित कृत ॥् ५०॥चशबुौ ादश चिेाजकोपो भवेवुम ।्भौमकेतू तऽ यिद वधोऽमे हती था ॥ ५१॥चेशबुौ धन े िवू यिद रां ूयतः ।दशारे दशाे च ितीयिमदं फलम ॥् ५२॥एवमग लभावानां फलं िवःै ूदिश तम ।्य पापः शभुो वाऽिप महिेभाग ले ॥ ५३॥तने ििेत े लं पाबायोपकते ।यिद पँयेह िवपरीताग लितः ॥ ५४॥ताव दशाया ु िवपरीतफलं भवते ।्सऽेिप शभुं ॄयूाििव शकंं िजोम ॥ ५५॥यिावे शभुािमसुखचेरः ।ाावदशायां त ु अैय मखिडतम ॥् ५६॥यावशेः ाथ रािशमिधितित पँयित ।ातावदशाकाले धनलाभो महरः ॥ ५७॥यायगतो यु तशायां धनयः ।यािकोणगाः पापाऽाशभुनाशनम ॥् ५८॥पऽुहािनः िपतःु पीडा मनापो महान भ्वते ।्यािकोगा िरःफरशेाका रसयू जाः ॥ ५९॥

28 sanskritdocuments.org

Page 31: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

.. bRihatpArAsharahorAshAstram.h 46-50 ..

पऽुपीडा िहािनऽ केिहसमे ।िवदशेॅमणं ेशो भयं चवै पदे पदे ॥ ६०॥ताामे बूरनीचखटेादयः िताः ।रोगशऽनुपृालेो मुः पीडा सुःसहा ॥ ६१॥यातथु ः बूरः ाूगहृऽेनाशनम ।्पशहुािनऽ भौमे गहृदाहः ूमादकृत ॥् ६२॥शनौ दयशलंू ायू राजूकोपनम ।्सव हरणं राहौ िवषचौरािदजं भयम ॥् ६३॥याद ्दशमभे राः पुयतीथा टन ं भवते ।्यामा यभाय गतः शोभनखचेराः ॥ ६४॥िवाथ धम समाितपौषिसयः ।यतः पमकामािरगताः ोशभुमहाः ॥ ६५॥पऽुदारािदसािनृ पपजूा मअरा ।याऽुायकमा नुवलािधपाः िताः ॥ ६६॥तावाथ िसिः ाेयो योगानसुारतः ।यिन ग्ुवा शबुोवा शभुशेो वािप सिंतः ॥ ६७॥काणं सव सिर ्दवेॄाणतप नम ।्यचतथु तुखटेाः शभुामी मह वा ॥ ६८॥वाहनमामलाभ पशवुिृ भयूसी ।तऽ चे च लाभः ाधारसाितः ॥ ६९॥पणू िवधौ िनिधूािलभेा मिणसयम ।्तऽ सबेु भदृािदवागानपरुृतः ॥ ७०॥आोिलकािजवे त ु कनकादंोिलका ीवुम ।्लकमशभायशेतुशभुयोगतः ॥ ७१॥सवष महैय साॆाािदमहलम ।्एवं तावदायफलं याििचयते ॥् ७२॥एकैकोडुदशा ीयगै ुणरैादशािभ ।िभं फलिवपाकं त ु कुया ै िचऽसयंतुम ॥् ७३॥परमो े तुमाऽ े तदवा पय िप ।मलूिऽकोणभे ािधिमऽमह भे ॥ ७४॥

par4650.pdf 29

Page 32: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

॥ बहृाराशरहोराशाम ४्६-५० ॥

तालसुदो गहेे उदासीन भे तथा ।शतभऽिधिरपोभ च नीचाादशेभ े ॥ ७५॥तादवा ङ् नीचमाऽ नीचाे परमाशंके ।नीचािरवग सखले वग केकोणभे ॥ ७६॥वित खटे समरे पीिडत च ।गाढपढू च दशापिचितः गणुःै फलम ॥् ७७॥परमोगतो यु योऽितवीय समितः ।सणूा ा दशा त राभूयशभुूदा ॥ ७८॥लीकटािचानां िचरवासगहृूदा ।तुमाऽगतािप तथा वीया िधक च ॥ ७९॥पणूा ा बलैय दाियािप जूदा ।अितनीचगतािप ब ल मह तु॥ ८०॥िरा िनफलदा ानथ मिृतूदा ।अुऽेितनीचे मगावरोिहणी ॥ ८१॥िमऽोभावूा माा थ दा दशा ।नीचातंाभागां भषे मग च ॥ ८२॥दशा चारोिहणी नीचिरपभुाशंगत च ।अधमाा भयेशािधःखिवविध नी ॥ ८३॥नामानुपफलदाः पाककाले दशा इमाः ।भायशेगुसो योगेभािदिभः ॥ ८४॥परषेामिप दायषे ु भयोपबममुयते ।्जातको युफलदो भययोगूदोऽथ यः ॥ ८५॥सफलो विबमामानिप च खचेरान ।्ब लानसमथा फलदानषे ु यागतः ॥ ८६॥तारतासुा दशा तेाः फलूदाः ।केािदजषुां तषेां पणूा ाियवया ॥ ८७॥शीषदयभगाः दशादौ फलूदाः ।उभयोदयरािशदशा मफलूदा ॥ ८८॥पृोदय गाः खटेाः दशाे फलूदाः ।िनसग त ताले सुदां हरणे शभुम ॥् ८९॥

30 sanskritdocuments.org

Page 33: bRihatpArAsharahorAshAstram.h46-50.. …..... bRihatpArAsharahorAshAstram.h 46-50 .. ॥ब ह र शरह र श म ४६ -५०॥ अथदश य॥४६॥ सव ऽ

.. bRihatpArAsharahorAshAstram.h 46-50 ..

सादयेदा कं तिपय यगािमनाम ।्दशशेाबातंभावा दार ादश कम ॥् ९०॥भा ादशराशीनां दशाभिु ूकयते ।्एकैकराशयेा तऽ सुऽेगािमनी ॥ ९१॥तां राािदसिपवू कं शभुमीरयते ।्ःानिरपगुहेनीचबूरयतुा च या ॥ ९२॥तामनथ कलहं रोगमृभुयािदकम ।्िबभयूशूवशात ्ीयावग के ॥ ९३॥विृं हािन ं च तिािशभाव गहृामात ।्भावयोजनया िवातुािदशभुाऽशभुम ॥् ९४॥धाािदरािशभदेा धाािदमहयोगतः ।शभुपापनशाभदेाभपापयतुरैिप ॥ ९५॥इािनानभदेात फ्लभदेात स्मुयते ।्एवं सव महाणां च ां ामदशामिप ॥ ९६॥रािशतो रािशभिुं ूक फलमीरयते ।्अरदशां ीयां िवभवैं पनुः पनुः ॥ ९७॥

Encoded and proofread by ajarve at fms30.cca.rockwell.com(Ahto Jarve)

.. bRihatpArAsharahorAshAstram.h 46-50 ..was typeset on August 2, 2016

Please send corrections to [email protected]

par4650.pdf 31