devipuram · 2020. 8. 20. · ganapati seva: please take handful of akshatas in your right hand and...

15
Devipuram recommendation for celebrating Ganesha Navaratri (2020) Page 1 DEVIPURAM Recommendations for celebrating Ganesha Navaratri August 2020

Upload: others

Post on 23-Oct-2020

1 views

Category:

Documents


0 download

TRANSCRIPT

  • Devipuram recommendation for celebrating Ganesha Navaratri (2020) Page 1

    DEVIPURAM Recommendations for celebrating Ganesha Navaratri

    August 2020

  • Devipuram recommendation for celebrating Ganesha Navaratri (2020) Page 2

    Recommendations for bhaktas:

    Ganesha Chaturthi Vrata and Katha (a story that is read on

    that day) (if normally followed in the home).

    Recitation of:

    o Ganapati mantra: om gam ganapataye namah (108

    or more)

    o 21 Names of Ganapati

    o 108 Names of Ganapati

    o 300 Names of Ganapati

    o Ganesha Atharvashirsam

    o Any other popular stotrams and songs

    Recommendations for sadhakas:

    Any of the items mentioned for bhaktas above

    Shat Cakra Japa with Mahaganapati mulamantra

    Mahaganapati tarpana

    Mahaganapati yantra puja, as a substitute a daily 16

    upacara puja can be performed

    Mahaganapati homam

    Offer modakams on chavithi and chaturthi days.

  • Devipuram recommendation for celebrating Ganesha Navaratri (2020) Page 3

    The 28 circumambulation:

    Virtual equivalent in these times of COVID-19 for people who are

    not able to visit.

    Ganapati seva:

    Please take handful of akshatas in your right hand and recite the

    Laghu mantra OM GAM GANAPATAYE NAMAH 28 times. Express

    your desire to the Deity whilst looking at the photo of Ganapati.

    Keep the akshatas, Rs 50 or equivalent and tie these up the in a

    small piece of yellow or red cloth and keep in your shrine.

    Chant 108 count of Laghu mantra for a minimum of 44 days.

    Once your wish is fulfilled, show your gratitude to Ganapati by

    making a small food offering at home and a contribution of Rs

    2,800 to Devipuram.

    Then 16 upachara puja to MahaGanapati with 108 coconuts will

    be done in your names at Devipuram. Please send mail to

    [email protected] for the same.

  • Devipuram recommendation for celebrating Ganesha Navaratri (2020) Page 4

    21 Names of Mahaganapati

    https://sanskritdocuments.org/doc_ganesha/mahAgaNapatyekaviMshatinAmAvalI.html

    __________________________________________________________________________________

    oṃ gaṇañjāya namaḥ .

    oṃ gaṇapataye namaḥ .

    oṃ herambāya namaḥ .

    oṃ dharaṇīdharāya namaḥ .

    oṃ mahāgaṇapataye namaḥ .

    oṃ lakṣapradāya namaḥ .

    oṃ kṣipraprasādanāya namaḥ .

    oṃ amoghasiddhaye namaḥ .

    oṃ amitāya namaḥ .

    oṃ mantrāya namaḥ . 10

    oṃ cintāmaṇaye namaḥ .

    oṃ nidhaye namaḥ .

    oṃ sumaṅgalāya namaḥ .

    oṃ bījāya namaḥ .

    oṃ āśāpūrakāya namaḥ .

    oṃ varadāya namaḥ .

    oṃ śivāya namaḥ .

    oṃ kāśyapāya namaḥ .

    oṃ nandanāya namaḥ .

    oṃ vācāsiddhāya namaḥ .

    oṃ ḍhuṇḍhirvināyakāya namaḥ . 21

    __________________________________________________________________________________

    https://sanskritdocuments.org/doc_ganesha/mahAgaNapatyekaviMshatinAmAvalI.html

  • Devipuram recommendation for celebrating Ganesha Navaratri (2020) Page 5

    108 Names of Ganesha

    https://sanskritdocuments.org/doc_ganesha/gaNapatigakArAShTottarashatanAmAvalI.html

    __________________________________________________________________________________

    oṃ gakārarūpāya namaḥ .

    oṃ gambījāya namaḥ .

    oṃ gaṇeśāya namaḥ .

    oṃ gaṇavanditāya namaḥ .

    oṃ gaṇāya namaḥ .

    oṃ gaṇyāya namaḥ .

    oṃ gaṇanātītasadguṇāya namaḥ .

    oṃ gaganādikasṛje namaḥ .

    oṃ gaṅgāsutāya namaḥ .

    oṃ gaṅgāsutārcitāya namaḥ . 10

    oṃ gaṅgādharaprītikarāya namaḥ .

    oṃ gavīśeḍyāya namaḥ .

    oṃ gadāpahāya namaḥ .

    oṃ gadādharanutāya namaḥ .

    oṃ gadyapadyātmakakavitvadāya namaḥ .

    oṃ gajāsyāya namaḥ .

    oṃ gajalakṣmīpate namaḥ .

    oṃ gajāvājirathapradāya namaḥ .

    oṃ gañjānirataśikṣākṛtaye namaḥ .

    oṃ gaṇitajñāya namaḥ . 20 (oṃ

    gaṇottamāya namaḥ .)

    oṃ gaṇḍadānāñcitāya namaḥ .

    oṃ gantre namaḥ .

    oṃ gaṇḍopalasamākṛtaye namaḥ .

    oṃ gaganavyāpakāya namaḥ .

    oṃ gamyāya namaḥ .

    oṃ gamanādivivarjitāya namaḥ .

    oṃ gaṇḍadoṣaharāya namaḥ .

    oṃ gaṇḍabhramadbhramarakuṇḍalāya

    namaḥ .

    oṃ gatāgatajñāya namaḥ .

    oṃ gatidāya namaḥ . 30

    oṃ gatamṛtyave namaḥ .

    oṃ gatodbhavāya namaḥ .

    oṃ gandhapriyāya namaḥ .

    oṃ gandhavāhāya namaḥ .

    oṃ gandhasindhuravṛndagāya namaḥ .

    oṃ gandhādipūjitāya namaḥ .

    oṃ gavyabhoktre namaḥ .

    oṃ gargādisannutāya namaḥ .

    oṃ gariṣṭhāya namaḥ .

    oṃ garabhide namaḥ . 40

    oṃ garvaharāya namaḥ .

    oṃ garalibhūṣaṇāya namaḥ .

    oṃ gaviṣṭhāya namaḥ .

    oṃ garjitārāvāya namaḥ .

    oṃ gabhīrahṛdayāya namaḥ .

    oṃ gadine namaḥ .

    oṃ galatkuṣṭhaharāya namaḥ .

    oṃ garbhapradāya namaḥ .

    oṃ garbhārbharakṣakāya namaḥ .

    oṃ garbhādhārāya namaḥ . 50

    oṃ garbhavāsiśiśujñānapradāya namaḥ .

    oṃ garutmattulyajavanāya namaḥ .

    oṃ garuḍadhvajavanditāya namaḥ .

    oṃ gayeḍitāya namaḥ .

    oṃ gayāśrāddhaphaladāya namaḥ .

    oṃ gayākṛtaye namaḥ .

    oṃ gadādharāvatāriṇe namaḥ .

    oṃ gandharvanagarārcitāya namaḥ .

    oṃ gandharvagānasantuṣṭāya namaḥ .

    https://sanskritdocuments.org/doc_ganesha/gaNapatigakArAShTottarashatanAmAvalI.html

  • Devipuram recommendation for celebrating Ganesha Navaratri (2020) Page 6

    oṃ garuḍāgrajavanditāya namaḥ . 60

    oṃ gaṇarātrasamārādhyāya namaḥ .

    oṃ garhaṇāstutisāmyadhiye namaḥ .

    oṃ gartābhanābhaye namaḥ .

    oṃ gavyūtidīrghatuṇḍāya namaḥ .

    oṃ gabhastimate namaḥ .

    oṃ garhitācāradūrāya namaḥ .

    oṃ garuḍopalabhūṣitāya namaḥ .

    oṃ gajārivikramāya namaḥ .

    oṃ gandhamūṣavājine namaḥ .

    oṃ gataśramāya namaḥ . 70

    oṃ gaveṣaṇīyāya namaḥ .

    oṃ gahanāya namaḥ .

    oṃ gahanasthamunistutāya namaḥ .

    oṃ gavayacchide namaḥ .

    oṃ gaṇḍakabhide namaḥ .

    oṃ gahvarāpathavāraṇāya namaḥ .

    oṃ gajadantāyudhāya namaḥ .

    oṃ garjadripughnāya namaḥ .

    oṃ gajakarṇikāya namaḥ .

    oṃ gajacarmāmayacchetre namaḥ . 80

    oṃ gaṇādhyakṣāya namaḥ .

    oṃ gaṇārcitāya namaḥ .

    oṃ gaṇikānartanaprītāya namaḥ .

    oṃ gacchate namaḥ .

    oṃ gandhaphalīpriyāya namaḥ .

    oṃ gandhakādirasādhīśāya namaḥ .

    oṃ gaṇakānandadāyakāya namaḥ .

    oṃ garabhādijanurhartre namaḥ .

    oṃ gaṇḍakīgāhanotsukāya namaḥ .

    oṃ gaṇḍūṣīkṛtavārāśaye namaḥ . 90

    oṃ garimālaghimādidāya namaḥ .

    oṃ gavākṣavatsaudhavāsine namaḥ .

    oṃ garbhitāya namaḥ .

    oṃ garbhiṇīnutāya namaḥ .

    oṃ gandhamādanaśailābhāya namaḥ .

    oṃ gaṇḍabheruṇḍavikramāya namaḥ .

    oṃ gaditāya namaḥ .

    oṃ gadgadārāvasaṃstutāya namaḥ .

    oṃ gahvarīpataye namaḥ .

    oṃ gajeśāya namaḥ . 100

    oṃ garīyase namaḥ .

    oṃ gadyeḍyāya namaḥ .

    oṃ gatabhide namaḥ .

    oṃ gaditāgamāya namaḥ .

    oṃ garhaṇīyaguṇābhāvāya namaḥ .

    oṃ gaṅgādikaśucipradāya namaḥ .

    oṃ

    gaṇanātītavidyāśrībalāyuṣyādidāyakāya

    namaḥ . 108

    __________________________________________________________________________________

  • Devipuram recommendation for celebrating Ganesha Navaratri (2020) Page 7

    300 Names of Ganapati

    https://sanskritdocuments.org/doc_ganesha/vallabhamahAgaNapatitrishati.html

    __________________________________________________________________________________

    oṃ oṃkāragaṇapataye namaḥ .

    oṃ oṃkārapraṇavarūpāya namaḥ .

    oṃ oṃkāramūrtaye namaḥ .

    oṃ oṃkārāya namaḥ .

    oṃ oṃkāramantrāya namaḥ .

    oṃ oṃkārabindurūpāya namaḥ .

    oṃ oṃkārarūpāya namaḥ .

    oṃ oṃkāranādāya namaḥ .

    oṃ oṃkāramayāya namaḥ .

    oṃ oṃkāramūlādhāravāsāya namaḥ ..

    10..

    oṃ śrīṅkāragaṇapataye namaḥ .

    oṃ śrīṅkāravallabhāya namaḥ .

    oṃ śrīṅkārāya namaḥ .

    oṃ śrīṃ lakṣmyai namaḥ .

    oṃ śrīṃ mahāgaṇeśāya namaḥ .

    oṃ śrīṃ vallabhāya namaḥ .

    oṃ śrīgaṇeśāya namaḥ .

    oṃ śrīṃ vīragaṇeśāya namaḥ .

    oṃ śrīṃ vīralakṣmyai namaḥ .

    oṃ śrīṃ dhairyagaṇeśāya namaḥ .. 20..

    oṃ śrīṃ vīrapurendrāya namaḥ .

    oṃ hrīṅkāragaṇeśāya namaḥ .

    oṃ hrīṅkāramayāya namaḥ .

    oṃ hrīṅkārasiṃhāya namaḥ .

    oṃ hrīṅkārabālāya namaḥ .

    oṃ hrīṅkārapīṭhāya namaḥ .

    oṃ hrīṅkārarūpāya namaḥ .

    oṃ hrīṅkāravarṇāya namaḥ .

    oṃ hrīṅkārakalāya namaḥ .

    oṃ hrīṅkāralayāya namaḥ .. 30..

    oṃ hrīṅkāravaradāya namaḥ .

    oṃ hrīṅkāraphaladāya namaḥ .

    oṃ klīṅkāragaṇeśāya namaḥ .

    oṃ klīṅkāramanmathāya namaḥ .

    oṃ klīṅkārāya namaḥ .

    oṃ klīṃ mūlādhārāya namaḥ .

    oṃ klīṃ vāsāya namaḥ .

    oṃ klīṅkāramohanāya namaḥ .

    oṃ klīṅkāronnatarūpāya namaḥ .

    oṃ klīṅkāravaśyāya namaḥ .. 40..

    oṃ klīṅkāranāthāya namaḥ .

    oṃ klīṅkāraherambāya namaḥ .

    oṃ klīṅkārarūpāya namaḥ .

    oṃ glauṃ gaṇapataye namaḥ .

    oṃ glauṅkārabījāya namaḥ .

    oṃ glauṅkārākṣarāya namaḥ .

    oṃ glauṅkārabindumadhyagāya namaḥ

    oṃ glauṅkāravāsāya namaḥ .

    oṃ gaṃ gaṇapataye namaḥ .

    oṃ gaṃ gaṇanāthāya namaḥ .. 50..

    oṃ gaṃ gaṇādhipāya namaḥ .

    oṃ gaṃ gaṇādhyakṣāya namaḥ .

    oṃ gaṃ gaṇāya namaḥ .

    oṃ gaṃ gaganāya namaḥ .

    oṃ gaṃ gaṅgāya namaḥ .

    oṃ gaṃ gamanāya namaḥ .

    https://sanskritdocuments.org/doc_ganesha/vallabhamahAgaNapatitrishati.html

  • Devipuram recommendation for celebrating Ganesha Navaratri (2020) Page 8

    oṃ gaṃ gānavidyāpradāya namaḥ .

    oṃ gaṃ ghaṇṭānādapriyāya namaḥ .

    oṃ gaṃ gakārāya namaḥ .

    oṃ gaṃ vāhāya namaḥ .. 60..

    oṃ gaṇapataye namaḥ .

    oṃ gajamukhāya namaḥ .

    oṃ gajahastāya namaḥ .

    oṃ gajarūpāya namaḥ .

    oṃ gajārūḍhāya namaḥ .

    oṃ gajāya namaḥ .

    oṃ gaṇeśvarāya namaḥ .

    oṃ gandhahastāya namaḥ .

    oṃ garjitāya namaḥ .

    oṃ gatāya namaḥ .. 70..

    oṃ ṇakāragaṇapataye namaḥ .

    oṃ ṇalāya namaḥ .

    oṃ ṇaliṅgāya namaḥ .

    oṃ ṇalapriyāya namaḥ .

    oṃ ṇaleśāya namaḥ .

    oṃ ṇalakomalāya namaḥ .

    oṃ ṇakarīśāya namaḥ .

    oṃ ṇakarikāya namaḥ .

    oṃ ṇaṇaṇaṅkāya namaḥ .

    oṃ ṇaṇīśāya namaḥ .. 80..

    oṃ ṇaṇīṇapriyāya namaḥ .

    oṃ parabrahmāya namaḥ .

    oṃ parahantre namaḥ .

    oṃ paramūrtaye namaḥ .

    oṃ parāya namaḥ .

    oṃ paramātmane namaḥ .

    oṃ parānandāya namaḥ .

    oṃ parameṣṭhine namaḥ .

    oṃ parātparāya namaḥ .

    oṃ padmākṣāya namaḥ .. 90..

    oṃ padmālayāpataye namaḥ .

    oṃ parākramiṇe namaḥ .

    oṃ tattvagaṇapataye namaḥ .

    oṃ tattvagamyāya namaḥ .

    oṃ tarkavetre namaḥ .

    oṃ tattvavide namaḥ .

    oṃ tattvarahitāya namaḥ .

    oṃ tamohitāya namaḥ .

    oṃ tattvajñānāya namaḥ .

    oṃ taruṇāya namaḥ .. 100..

    oṃ taraṇibhṛṅgāya namaḥ .

    oṃ taraṇiprabhāya namaḥ .

    oṃ yajñagaṇapataye namaḥ .

    oṃ yajñakāya namaḥ .

    oṃ yaśasvine namaḥ .

    oṃ yajñakṛte namaḥ .

    oṃ yajñāya namaḥ .

    oṃ yamabhītinivartakāya namaḥ .

    oṃ yamahṛtaye namaḥ .

    oṃ yajñaphalapradāya namaḥ .. 110..

    oṃ yamādhārāya namaḥ .

    oṃ yamapradāya namaḥ .

    oṃ yatheṣṭavarapradāya namaḥ .

    oṃ varagaṇapataye namaḥ .

    oṃ varadāya namaḥ .

    oṃ vasudhāpataye namaḥ .

    oṃ vajrodbhavabhayasaṃhartre namaḥ

    oṃ vallabhāramaṇīśāya namaḥ .

    oṃ vakṣasthalamaṇibhrājine namaḥ .

    oṃ vajradhāriṇe namaḥ .. 120..

  • Devipuram recommendation for celebrating Ganesha Navaratri (2020) Page 9

    oṃ vaśyāya namaḥ .

    oṃ vakārarūpāya namaḥ .

    oṃ vaśine namaḥ .

    oṃ varapradāya namaḥ .

    oṃ rajagaṇapataye namaḥ .

    oṃ rajakarāya namaḥ .

    oṃ ramānāthāya namaḥ .

    oṃ ratnābharaṇabhūṣitāya namaḥ .

    oṃ rahasyajñāya namaḥ .

    oṃ rasādhārāya namaḥ .. 130..

    oṃ rathasthāya namaḥ .

    oṃ rathāvāsāya namaḥ .

    oṃ rañjitapradāya namaḥ .

    oṃ ravikoṭiprakāśāya namaḥ .

    oṃ ramyāya namaḥ .

    oṃ varadavallabhāya namaḥ .

    oṃ vakārāya namaḥ .

    oṃ varuṇapriyāya namaḥ .

    oṃ vajradharāya namaḥ .

    oṃ varadavaradāya namaḥ .. 140..

    oṃ vanditāya namaḥ .

    oṃ vaśyakarāya namaḥ .

    oṃ vadanapriyāya namaḥ .

    oṃ vasave namaḥ .

    oṃ vasupriyāya namaḥ .

    oṃ varadapriyāya namaḥ .

    oṃ ravigaṇapataye namaḥ .

    oṃ ratnakirīṭāya namaḥ .

    oṃ ratnamohanāya namaḥ .

    oṃ ratnabhūṣaṇāya namaḥ .. 150..

    oṃ ratnakāya namaḥ .

    oṃ ratnamantrapāya namaḥ .

    oṃ rasācalāya namaḥ .

    oṃ rasātalāya namaḥ .

    oṃ ratnakaṅkaṇāya namaḥ .

    oṃ ravodhīśāya namaḥ .

    oṃ ravāpānāya namaḥ .

    oṃ ratnāsanāya namaḥ .

    oṃ dakārarūpāya namaḥ .

    oṃ damanāya namaḥ .. 160.. ..

    oṃ daṇḍakāriṇe namaḥ .

    oṃ dayādhanikāya namaḥ .

    oṃ daityagamanāya namaḥ .

    oṃ dayāvahāya namaḥ .

    oṃ dakṣadhvaṃsanakarāya namaḥ .

    oṃ dakṣāya namaḥ .

    oṃ datakāya namaḥ .

    oṃ damojaghnāya namaḥ .

    oṃ sarvavaśyagaṇapataye namaḥ ..

    170..

    oṃ sarvātmane namaḥ .

    oṃ sarvajñāya namaḥ .

    oṃ sarvasaukhyapradāyine namaḥ .

    oṃ sarvaduḥkhaghne namaḥ .

    oṃ sarvarogahṛte namaḥ .

    oṃ sarvajanapriyāya namaḥ .

    oṃ sarvaśāstrakalāpadharāya namaḥ .

    oṃ sarvaduḥkhavināśakāya namaḥ .

    oṃ sarvaduṣṭapraśamanāya namaḥ .

    oṃ jayagaṇapataye namaḥ .. 180..

    oṃ janārdanāya namaḥ .

    oṃ japārādhyāya namaḥ .

    oṃ jaganmānyāya namaḥ .

    oṃ jayāvahāya namaḥ .

    oṃ janapālāya napaḥ

  • Devipuram recommendation for celebrating Ganesha Navaratri (2020) Page 10

    oṃ jagatsṛṣṭaye namaḥ .

    oṃ japyāya namaḥ .

    oṃ janalocanāya namaḥ .

    oṃ jagatīpālāya namaḥ .

    oṃ jayantāya namaḥ .. 190..

    oṃ naṭanagaṇapataye namaḥ .

    oṃ nadyāya namaḥ .

    oṃ nadīśagambhīrāya namaḥ .

    oṃ natabhūdevāya namaḥ .

    oṃ naṣṭadravyapradāyakāya namaḥ .

    oṃ nayajñāya namaḥ .

    oṃ namitāraye namaḥ .

    oṃ nandāya namaḥ .

    oṃ naṭavidyāviśāradāya namaḥ .

    oṃ navatyānāṃ santrātre namaḥ .. 200..

    oṃ navāmbaravidhāraṇāya namaḥ .

    oṃ meghaḍambaragaṇapataye namaḥ .

    oṃ meghavāhanāya namaḥ .

    oṃ meruvāsāya namaḥ .

    oṃ merunilayāya namaḥ .

    oṃ meghavarṇāya namaḥ .

    oṃ meghanādāya namaḥ .

    oṃ meghaḍambarāya namaḥ .

    oṃ meghagarjitāya namaḥ .

    oṃ megharūpāya namaḥ .. 210..

    oṃ meghaghoṣāya namaḥ .

    oṃ meghavāhanāya namaḥ .

    oṃ vaśyagaṇapataye namaḥ .

    oṃ vajreśvarāya namaḥ .

    oṃ varapradāya namaḥ .

    oṃ vajradantāya namaḥ .

    oṃ vaśyapradāya namaḥ .

    oṃ vaśyāya namaḥ .

    oṃ vaśine namaḥ .

    oṃ vaṭukeśāya namaḥ .. 220..

    oṃ varābhayāya namaḥ .

    oṃ vasumate namaḥ .

    oṃ vaṭave namaḥ .

    oṃ śaragaṇapataye namaḥ .

    oṃ śarmadhāmne namaḥ .

    oṃ śaraṇāya namaḥ .

    oṃ śarmavadvasughanāya namaḥ .

    oṃ śaradharāya namaḥ .

    oṃ śaśidharāya namaḥ .

    oṃ śatakratuvarapradāya namaḥ .. 230..

    oṃ śatānandādisevyāya namaḥ .

    oṃ śamitadevāya namaḥ .

    oṃ śarāya namaḥ .

    oṃ śaśināthāya namaḥ .

    oṃ mahābhayavināśanāya namaḥ .

    oṃ maheśvarapriyāya namaḥ .

    oṃ mattadaṇḍakarāya namaḥ .

    oṃ mahākīrtaye namaḥ .

    oṃ mahābhujāya namaḥ .

    oṃ mahonnataye namaḥ .. 240..

    oṃ mahotsāhāya namaḥ .

    oṃ mahāmāyāya namaḥ .

    oṃ mahāmadāya namaḥ .

    oṃ mahākopāya namaḥ .

    oṃ nāgagaṇapataye namaḥ .

    oṃ nāgādhīśāya namaḥ .

    oṃ nāyakāya namaḥ .

    oṃ nāśitārātaye namaḥ .

    oṃ nāmasmaraṇapāpaghne namaḥ .

  • Devipuram recommendation for celebrating Ganesha Navaratri (2020) Page 11

    oṃ nāthāya namaḥ .. 250.. ..

    oṃ nābhipadārthapadmabhuve namaḥ .

    oṃ nāgarājavallabhapriyāya namaḥ .

    oṃ nāṭyavidyāviśāradāya namaḥ .

    oṃ nāṭyapriyāya namaḥ .

    oṃ nāṭyanāthāya namaḥ .

    oṃ yavanagaṇapataye namaḥ .

    oṃ yamavīṣūdanāya namaḥ .

    oṃ yamavījitāya namaḥ .

    oṃ yajvane namaḥ .

    oṃ yajñapataye namaḥ .. 260..

    oṃ yajñanāśanāya namaḥ .

    oṃ yajñapriyāya namaḥ .

    oṃ yajñavāhāya namaḥ .

    oṃ yajñāṅgāya namaḥ .

    oṃ yajñasakhāya namaḥ .

    oṃ yajñapriyāya namaḥ .

    oṃ yajñarūpāya namaḥ .

    oṃ yajñavandyāya namaḥ .

    oṃ yatirakṣakāya namaḥ .

    oṃ yatipūjitāya namaḥ .. 270..

    oṃ svāmigaṇapataye namaḥ .

    oṃ svarṇavaradāya namaḥ .

    oṃ svarṇakarṣaṇāya namaḥ .

    oṃ svāśrayāya namaḥ .

    oṃ svastikṛte namaḥ .

    oṃ svastikāya namaḥ .

    oṃ svarṇakakṣāya namaḥ .

    oṃ svarṇatāṭaṅkabhūṣaṇāya namaḥ .

    oṃ svāhāsabhājitāya namaḥ .

    oṃ svaraśāstrasvarūpakṛte namaḥ ..

    280..

    oṃ hādividyāya namaḥ .

    oṃ hādirūpāya namaḥ .

    oṃ hariharapriyāya namaḥ .

    oṃ haraṇyādipataye namaḥ .

    oṃ hāhāhūhūgaṇapataye namaḥ .

    oṃ harigaṇapataye namaḥ .

    oṃ hāṭakapriyāya namaḥ .

    oṃ hatagajādhipāya namaḥ .

    oṃ heyāśrayāya namaḥ .

    oṃ haṃsapriyāya namaḥ .. 290..

    oṃ haṃsāya namaḥ .

    oṃ haṃsapūjitāya namaḥ .

    oṃ hanumatsevitāya namaḥ .

    oṃ hakārarūpāya namaḥ .

    oṃ haristutāya namaḥ .

    oṃ harāṅkavāstavyāya namaḥ .

    oṃ harinīlaprabhāya namaḥ .

    oṃ haridrābimbapūjitāya namaḥ .

    oṃ harighyamukhadevatā

    sarveṣṭasiddhitāya namaḥ .

    oṃ mūlamantragaṇapataye namaḥ ..

    300..

    __________________________________________________________________________________

  • Devipuram recommendation for celebrating Ganesha Navaratri (2020) Page 12

    Ganapati Atharvaśīrṣa https://sanskritdocuments.org/doc_ganesha/atharva.html

    __________________________________________________________________________________

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā .

    bhadraṃ paśyemākṣabhiryajatrāḥ ..

    sthirairaṅgaistuṣṭuvāṃsastanūbhiḥ .

    vyaśema devahitaṃ yadāyuḥ ..

    oṃ svasti na indro vṛddhaśravāḥ .

    svasti naḥ pūṣā viśvavedāḥ ..

    svastinastārkṣyo ariṣṭanemiḥ .

    svasti no bṛhaspatirdadhātu ..

    oṃ tanmāmavatu

    tad vaktāramavatu

    avatu mām

    avatu vaktāram

    oṃ śāṃtiḥ . śāṃtiḥ .. śāṃtiḥ...

    .. upaniṣat ..

    hariḥ oṃ namaste gaṇapataye ..

    tvameva pratyakṣaṃ tattvamasi .. tvameva kevalaṃ kartā'si ..

    tvameva kevalaṃ dhartā'si .. tvameva kevalaṃ hartā'si ..

    tvameva sarvaṃ khalvidaṃ brahmāsi ..

    tvaṃ sākṣādātmā'si nityam .. 1..

    .. svarūpa tattva ..

    ṛtaṃ vacmi (vadiṣyāmi) .. satyaṃ vacmi (vadiṣyāmi) .. 2..

    ava tvaṃ mām .. ava vaktāram .. ava śrotāram ..

    ava dātāram .. ava dhātāram ..

    avānūcānamava śiṣyam ..

    ava paścāttāt .. ava purastāt ..

    avottarāttāt .. ava dakṣiṇāttāt ..

    https://sanskritdocuments.org/doc_ganesha/atharva.html

  • Devipuram recommendation for celebrating Ganesha Navaratri (2020) Page 13

    ava cordhvāttāt .. avādharāttāt ..

    sarvato māṃ pāhi pāhi samaṃtāt .. 3..

    tvaṃ vāṅmayastvaṃ cinmayaḥ ..

    tvamānaṃdamayastvaṃ brahmamayaḥ ..

    tvaṃ saccidānaṃdādvitīyo'si ..

    tvaṃ pratyakṣaṃ brahmāsi ..

    tvaṃ jñānamayo vijñānamayo'si .. 4..

    sarvaṃ jagadidaṃ tvatto jāyate ..

    sarvaṃ jagadidaṃ tvattastiṣṭhati ..

    sarvaṃ jagadidaṃ tvayi layameṣyati ..

    sarvaṃ jagadidaṃ tvayi pratyeti ..

    tvaṃ bhūmirāpo'nalo'nilo nabhaḥ ..

    tvaṃ catvāri vākpadāni .. 5..

    tvaṃ guṇatrayātītaḥ tvamavasthātrayātītaḥ ..

    tvaṃ dehatrayātītaḥ .. tvaṃ kālatrayātītaḥ ..

    tvaṃ mūlādhārasthito'si nityam ..

    tvaṃ śaktitrayātmakaḥ ..

    tvāṃ yogino dhyāyaṃti nityam ..

    tvaṃ brahmā tvaṃ viṣṇustvaṃ rudrastvaṃ

    indrastvaṃ agnistvaṃ vāyustvaṃ sūryastvaṃ caṃdramāstvaṃ

    brahmabhūrbhuvaḥsvarom .. 6..

    .. gaṇeśa maṃtra ..

    gaṇādiṃ pūrvamuccārya varṇādiṃ tadanaṃtaram ..

    anusvāraḥ parataraḥ .. ardhendulasitam .. tāreṇa ṛddham ..

    etattava manusvarūpam .. gakāraḥ pūrvarūpam ..

    akāro madhyamarūpam .. anusvāraścāntyarūpam ..

    binduruttararūpam .. nādaḥ saṃdhānam ..

    saṃhitāsaṃdhiḥ .. saiṣā gaṇeśavidyā ..

    gaṇakaṛṣiḥ .. nicṛdgāyatrīcchaṃdaḥ ..

    gaṇapatirdevatā .. oṃ gaṃ gaṇapataye namaḥ .. 7..

    .. gaṇeśa gāyatrī ..

    ekadaṃtāya vidmahe . vakratuṇḍāya dhīmahi ..

  • Devipuram recommendation for celebrating Ganesha Navaratri (2020) Page 14

    tanno daṃtiḥ pracodayāt .. 8..

    .. gaṇeśa rūpa ..

    ekadaṃtaṃ caturhastaṃ pāśamaṃkuśadhāriṇam ..

    radaṃ ca varadaṃ hastairbibhrāṇaṃ mūṣakadhvajam ..

    raktaṃ laṃbodaraṃ śūrpakarṇakaṃ raktavāsasam ..

    raktagaṃdhānuliptāṃgaṃ raktapuṣpaiḥ supūjitam ..

    bhaktānukaṃpinaṃ devaṃ jagatkāraṇamacyutam ..

    āvirbhūtaṃ ca sṛṣṭyādau prakṛteḥ puruṣātparam ..

    evaṃ dhyāyati yo nityaṃ sa yogī yogināṃ varaḥ .. 9..

    .. aṣṭa nāma gaṇapati ..

    namo vrātapataye . namo gaṇapataye . namaḥ pramathapataye .

    namaste'stu laṃbodarāyaikadaṃtāya .

    vighnanāśine śivasutāya . śrīvaradamūrtaye namo namaḥ .. 10..

    .. phalaśruti ..

    etadatharvaśīrṣaṃ yo'dhīte .. sa brahmabhūyāya kalpate ..

    sa sarvataḥ sukhamedhate .. sa sarva vighnairnabādhyate ..

    sa paṃcamahāpāpātpramucyate ..

    sāyamadhīyāno divasakṛtaṃ pāpaṃ nāśayati ..

    prātaradhīyāno rātrikṛtaṃ pāpaṃ nāśayati ..

    sāyaṃprātaḥ prayuṃjāno apāpo bhavati ..

    sarvatrādhīyāno'pavighno bhavati ..

    dharmārthakāmamokṣaṃ ca viṃdati ..

    idamatharvaśīrṣamaśiṣyāya na deyam ..

    yo yadi mohāddāsyati sa pāpīyān bhavati

    sahasrāvartanāt yaṃ yaṃ kāmamadhīte

    taṃ tamanena sādhayet .. 11..

    anena gaṇapatimabhiṣiṃcati sa vāgmī bhavati ..

    caturthyāmanaśnan japati sa vidyāvān bhavati .

    sa yaśovān bhavati ..

    ityatharvaṇavākyam .. brahmādyāvaraṇaṃ vidyāt

    na bibheti kadācaneti .. 12..

    yo dūrvāṃkurairyajati sa vaiśravaṇopamo bhavati ..

  • Devipuram recommendation for celebrating Ganesha Navaratri (2020) Page 15

    yo lājairyajati sa yaśovān bhavati ..

    sa medhāvān bhavati ..

    yo modakasahasreṇa yajati

    sa vāñchitaphalamavāpnoti ..

    yaḥ sājyasamidbhiryajati

    sa sarvaṃ labhate sa sarvaṃ labhate .. 13..

    aṣṭau brāhmaṇān samyaggrāhayitvā

    sūryavarcasvī bhavati ..

    sūryagrahe mahānadyāṃ pratimāsaṃnidhau

    vā japtvā siddhamaṃtro bhavati ..

    mahāvighnātpramucyate .. mahādoṣātpramucyate ..

    mahāpāpāt pramucyate ..

    sa sarvavidbhavati sa sarvavidbhavati ..

    ya evaṃ veda ityupaniṣat .. 14..

    .. śānti maṃtra ..

    oṃ sahanāvavatu .. sahanaubhunaktu ..

    saha vīryaṃ karavāvahai ..

    tejasvināvadhītamastu mā vidviṣāvahai ..

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā .

    bhadraṃ paśyemākṣabhiryajatrāḥ ..

    sthirairaṃgaistuṣṭuvāṃsastanūbhiḥ .

    vyaśema devahitaṃ yadāyuḥ ..

    oṃ svasti na indro vṛddhaśravāḥ .

    svasti naḥ pūṣā viśvavedāḥ ..

    svastinastārkṣyo ariṣṭanemiḥ .

    svasti no bṛhaspatirdadhātu ..

    oṃ śāṃtiḥ . śāṃtiḥ .. śāṃtiḥ ...

    .. iti śrīgaṇapatyatharvaśīrṣaṃ samāptam ..