sanskrit book template - wordpress.com...vyapohana stavam – linga puranam k. muralidharan...

13
॥ यहन तवं - लिग ुराणम् ॥ Vyapohana Stavam – Linga Puranam K. Muralidharan ([email protected]) 1 The following is a rare hymn on Lord Shiva seeking the removal of all kinds of accrued sins. Though this is a prayer on Lord Shiva, all forms of the Almighty are invoked during the prayer for the removal of sins. This is available in Linga Purana, Purva Bhaga and Chapter 82. It is claimed that this hymn was originally given to Lord Subrahmanya by Lord Nandikeshvara who later gave it to Sage Vyasa who received with rapt attention and who in turn gave it Sage Suta. The brief Phalashruti given at the end of the hymn stands embodiment to the sanctity and efficacy of this prayer: One who recites or listens to this prayer gets absolved of all sins and reaches the abode of Lord Shiva. In this world, the chanter gets fulfilled of all his/her rightful wishes such as spouse, victory in endeavors, wealth, progeny, knowledge, comforts, relief from diseases arising out of Vata and Pitta doshas, etc. quickly. The chanter never sees a serpent or untimely death. This hymn is capable of bestowing Punya multiplied by crores of times one could accrue by bathing all holy waters, performing all Yajnas, giving all possible in charity (dAna), observing the choicest of Vrats (Penances), etc. This hymn can absolve the deadliest of sins like killing of cow, Brahmin (i.e. Sage), refugee, trust in a friendship, mother, father, etc. सूत उवाच - यहन तवं वये सवव-लसद्लि-दं शुभम् । लददश् च मुखाच् छृवा कमारेण मनामा ॥ १ ॥ यासाय कलितं तमाद् बनुमाे वै मया । मः लशवाय शुद्िाय लमविाय यशलवे ॥ २ ॥ दुटादतकाय सवाय भवाय रमामे । च-वरह दश-भुजह -च-दशैर्-युतः ॥ ३ ॥ शुद्ि-फलटक-संकाशः सवाभरण-भूलितः सववः सवगः शादतः सवोलर सुसंलितः ॥ ४ ॥

Upload: others

Post on 15-Jan-2020

51 views

Category:

Documents


5 download

TRANSCRIPT

॥ व्यपोहन स्तव ं- लिङ्ग पोरुाणम ्॥ Vyapohana Stavam – Linga Puranam

K. Muralidharan ([email protected]) 1

The following is a rare hymn on Lord Shiva seeking the removal of all kinds of accrued

sins. Though this is a prayer on Lord Shiva, all forms of the Almighty are invoked during the

prayer for the removal of sins. This is available in Linga Purana, Purva Bhaga and Chapter 82.

It is claimed that this hymn was originally given to Lord Subrahmanya by Lord Nandikeshvara

who later gave it to Sage Vyasa who received with rapt attention and who in turn gave it Sage

Suta.

The brief Phalashruti given at the end of the hymn stands embodiment to the sanctity

and efficacy of this prayer:

One who recites or listens to this prayer gets absolved of all sins and reaches the

abode of Lord Shiva.

In this world, the chanter gets fulfilled of all his/her rightful wishes such as spouse,

victory in endeavors, wealth, progeny, knowledge, comforts, relief from diseases

arising out of Vata and Pitta doshas, etc. quickly. The chanter never sees a serpent

or untimely death.

This hymn is capable of bestowing Punya multiplied by crores of times one could

accrue by bathing all holy waters, performing all Yajnas, giving all possible in

charity (dAna), observing the choicest of Vrats (Penances), etc.

This hymn can absolve the deadliest of sins like killing of cow, Brahmin (i.e. Sage),

refugee, trust in a friendship, mother, father, etc.

सूत उवाच -

व्यपोहन स्तव ंवक्ष्य ेसवव-लसद्लि-प्रदं शुभम् । लदद श ्च मुखाच ्छृत्वा कुमारेण मनात्म ा ॥ १ ॥

व्यासाय कलितं तस्माद् बनुमा े वै मया । मः लशवाय शुद्िाय ल मविाय यशलस्व े॥ २ ॥

दुष्टादतकाय सवाय भवाय पोरमात्म े । पोञ्च-वक्त्रह दश-भुजह ह्यक्ष-पोञ्च-दशैर्-युतः ॥ ३ ॥

शुद्ि-स्फलटक-संकाशः सवाभरण-भूलितः सववज्ञः सववगः शादतः सवोपोलर सुसंलस्ितः ॥ ४ ॥

Vyapohana Stavam – Linga Puranam

K. Muralidharan ([email protected]) 2

पोद्मास स्िः सहमेशः पोापोमाशु व्यपोहनत ु। ईशा ः पोुरुिश-्चैव अघहरः सद्य एव च ॥ ५ ॥

वामदेवश् च भगवा ् पोापोमाशु व्यपोहनत ु। अ दतः सवव-लवद्येशः सववज्ञः सववदः प्रभुः ॥ ६ ॥

लशव-ध्या ैक-सम्पोन्नः स मे पोापों व्यपोहनत ु। सूक्ष्मः सुराऽसुरशेा ह लवश्वेशह गण-पोूलजतः ॥ ७ ॥

लशव-ध्या ैक-सम्पोन्नः स मे पोापों व्यपोहनत ु। लशवहत्तमह मनापोूज्यः लशव-ध्या -पोरायणः ॥ ८ ॥

सववगः सववदः शादतः स मे पोापों व्यपोहनत ु। एकाक्षह भगवा ् ईशः लशवाचव पोरायणः ॥ ९ ॥

लशव-ध्या ैक-सम्पोन्नः स मे पोापों व्यपोहनत ु। लरमूलतवर ्भगवा ् ईशः लशव-भलक्त्त-प्रबहिकः ॥ १० ॥

लशव-ध्या ैक-सम्पोन्नः स मे पोापों व्यपोहनत ु। श्रीकण्ठः श्रीपोलतः श्रीमाञ् लशव-ध्या -रतः सदा ॥ ११ ॥

लशवाचव -रतः साक्षात् स मे पोापों व्यपोहनत ु। लशखण्डी भगवा ् शादतः शव-भस्माऽ ुिेपो ः ॥ १२ ॥

लशवाचव -रतः श्रीमा ् स मे पोापो ंव्यपोहनत ु। रैिहक्त्य- लमता देवी सहल्काकारा पोुरात ी ॥ १२ ॥

दाक्षायणी मनादेवी गौरी नैमवती शुभा । एकपोणाऽग्रजा सौम्या तिा वै चैकपोाटिा ॥ १४ ॥

Vyapohana Stavam – Linga Puranam

K. Muralidharan ([email protected]) 3

अपोणा वरदा देवी वरदा ैक-तत्पोरा । उमाऽसुर-नरा साक्षात् कौलशकी वा कपोलदव ी ॥ १५ ॥

खट्वाङ्ग-िालरणी लदव्या कराग्र-तरु-पोल्िवा । ैगमेयालदलभर ्लदव्यैश् चतुलभवः पोुरकैर्-वृता ॥ १६ ॥

मे ाया लदद ी देवी वालरजा वालरजेक्षणा । अम्बाया वीतशहकस्य लदद श ्च मनात्म ः ॥ १७ ॥

शुभावत्याः सखी शादता पोञ्चचूडा वरप्रदा । सृष्ट्यि ंसवव-भूता ां प्रकृलतत्व ंगताव्यया ॥ १८ ॥

रयहलवंशलतलभस ्तत्त्वैर ्मनदादै्यर् लवजृलम्भता । िक्ष्म्यालद शलक्त्तलभर् ल त्य ं लमता दद- लदद ी ॥ १९ ॥

म हदमणी मनादेवी मायावी मण्ड -लप्रया । मायया या जगत-्सवं ब्रह्मादं्य सचराचरम् ॥ २० ॥

क्षहलभणी महलन ी ल त्य ंयहलग ां-हृलद-संलस्िता । एका ेक-लस्िता िहके इददीवर-ल भेक्षणा ॥ २१ ॥

भक्त्त्या पोरमया ल त्य ंसवव-देवैर्-अलभष्टुता । गणेदराऽम्भहज-गभेदर- यम-लवत्तेश-पोूववकैः ॥ २२ ॥

संस्तुता ज ी तिेां सवोपोरव- ालश ी । भक्त्ता ां-आलतवना भव्या भव-भाव-लव ाश ी ॥ २३ ॥

भुलक्त्त-मुलक्त्त-प्रदा लदव्या भक्त्ता ां-अप्रयत् तः । सा म ेसाक्षा ्-मनादेवी पोापोमाशु व्यपोहनत ु॥ २४ ॥

Vyapohana Stavam – Linga Puranam

K. Muralidharan ([email protected]) 4

चण्डः सवव-गणेशा ह मुखाच्-छंभहर-्लवल गवतः । लशवाचव -रतः श्रीमा ् स मे पोापो ंव्यपोहनत ु॥ २५ ॥

शािङ्काय -पोरुस् त ुनि-मागोलत्ितः प्रभुः । जामाता मरुतां देवः सवव-भूत-मनशे्वरः ॥ २६ ॥

सववगः सवव-दृक ्शववः सवेश-सदृशः प्रभुः । स ारायणकैर ्देवैः सेदर-चदर-लदवाकरैः ॥ २७ ॥

लसदि्ैश् च यक्ष-गदिवैर् भूतैर्-भूत-लविायकैः । उरगैर ्ऋलिलभश ्चैव ब्रह्मणा च मनात्म ा ॥ २८ ॥

स्तुतस-्रैिहक्त्य- ािस्तु मुल र-्अदतः पोुरं लस्ितः । सववदा पोूलजतः सवैर् ददी पोापों व्यपोहनत ु॥ २९ ॥

मनाकायह मनातेजा मनादेव इवापोरः । लशवाचव -रतः श्रीमा ् स मे पोापो ंव्यपोहनत ु॥ ३० ॥

मेरु-मददार-कैिास- तट-कूट-प्रभेद ः । ऐरावतालदलभर ्लदव्यैर् लदग-्गजैश ्च सुपोूलजतः ॥ ३१ ॥

सप्त-पोाताि-पोादश् च सप्त-द्वीपोहरुजङ्घकः । सप्ताणववाऽङ्कुशश् चैव सवव-तीिोदरः लशवः ॥ ३२ ॥

आकाश-देनह लदग्-बानुः सहम-सूयालन -िहच ः । नतासुर-मनावृक्षह ब्रह्म-लवद्या-मनहत्कटः ॥ ३३ ॥

ब्रह्माद्यािहरणैर् लदव्यैर् यहग-पोाश-समलदवतैः । बद्िह हृत-्पोुण्डरीकाख्ये स्तंभ ेवृलत्त ंल रुध्य च ॥ ३४ ॥

Vyapohana Stavam – Linga Puranam

K. Muralidharan ([email protected]) 5

ागेदर-वक्त्रह यः साक्षाद् गण-कहलट-शतैर-्वृतः । लशव-ध्या ैक-सम्पोन्नः स मे पोापों व्यपोहनत ु॥ ३५ ॥

भृङ्गीशः लपोङ्गिाक्षहऽसौ भलसताशस् त ुदेनयुक ्। लशवाचव -रतः श्रीमा ् स मे पोापो ंव्यपोहनत ु॥ ३६ ॥

चतुलभवस्-त ुलभर ्ल त्य ंसवाऽसुर-ल बनवणः । स्कददः शलक्त्त-िरः शादतः से ा ीः लशलख-वान ः ॥ ३७ ॥

देवसे ा-पोलतः श्रीमा ् स मे पोापो ंव्यपोहनत ु। भवः शववस ्तिेशा ह रुरः पोशुपोलतस ्तिा ॥ ३८ ॥

उग्रह भीमह मनादेवः लशवाचव -रतः सदा । एताः पोापों व्यपोहनदतु मूतवयः पोरमेलष्ठ ः ॥ ३९ ॥

मनादेवः लशवह रुरः शङ्करह ीििहलनतः । ईशा ह लवजयह भीमह देवदेवह भवहद्भवः ॥ ४० ॥

कपोािीशश् च लवज्ञेयह रुरा रुरांश-संभवाः । लशव-प्रणाम-सम्पोन्ना व्यपोहनदत ुमिं मम ॥ ४१ ॥

लवकतव ह लववस्वांश् च मातवण्डह भास्करह रलवः । िहक-प्रकाशकश् चैव िहक-साक्षी लरलवक्रमः ॥ ४२ ॥

आलदत्यश ्च तिा सूयवश् चाऽम्शुमांश् च लदवाकरः । एत ेवै द्वादशालदत्या व्यपोहनदतु मिं मम ॥ ४३ ॥

गग ंस्पोशव ंतेजह रसश ्च पोृलिवी तिा । चदरः सूयवस् तिात्मा च त वः लशव-भालिताः ॥ ४४ ॥

Vyapohana Stavam – Linga Puranam

K. Muralidharan ([email protected]) 6

पोापो ंव्यपोहनदत ुमम भय ंल णाशयदतु मे । वासवः पोावकश् चैव यमह ल रलृतर ्एव च ॥ ४५ ॥

वरुणह वायु सहमौ च ईशा ह भगवा ् नलरः । लपोतामनश ्च भगवा ् लशव-ध्या -पोरायणः ॥ ४६ ॥

एत ेपोापो ंव्यपोहनदतु म सा कमवणा कृतम् । भस्वा ्स्पोशव ह वायुर् अल िह मारुतस् तिा ॥ ४७ ॥

प्राणः प्राणेश जीवेशौ मारुतः लशव-भालिताः । लशवाचव -रताः सव ेव्यपोहनदत ुमिं मम ॥ ४८ ॥

खेचरी वसुचारी च ब्रहे्मशह ब्रह्म ब्रह्म-िीः । सुिेणः शाश्वतः पोुष्टः सुपोुष्टश ्च मनाबिः ॥ ४९ ॥

एत ेवै चारणाः शंभहः पोूजयातीव भालवताः । व्यपोहनदत ुमि ंसवं पोापों चैव मया कृतम् ॥ ५० ॥

मदरज्ञह मदरलवत् प्राज्ञह मदरराट ्लसदि्-पोूलजतः । लसदि्वत ्पोरमः लसदि्ः सवव-लसदल्ि-प्रदालय ः ॥ ५१ ॥

व्यपोहनदत ुमि ंसवे लसद्िाः लशव-पोदाऽचवकाः । यक्षह यक्षेश ि दह जृम्भकह मलण-भरकः ॥ ५२ ॥

पोूणव-भरेश्वरह मािी लशलत-कुण्डलिर-्एव च । रेदरश ्चैव यक्षेशा व्यपोहनदतु मिं मम ॥ ५३ ॥

अ दतः कुलिकश ्चैव वासुलकस् तक्षकस् तिा । ककोटकह मनापोद्मः शङ्खपोािह मनाबिः ॥ ५४ ॥

Vyapohana Stavam – Linga Puranam

K. Muralidharan ([email protected]) 7

लशव-प्रणाम-सम्पोन्नाः लशव-देन-प्रभूिणाः । मम पोापों व्यपोहनदतु लविं स्िावर जङ्गमम् ॥ ५५ ॥

वीणाज्ञः लकन्नरश ्चैव सुरसे ः प्रमदव ः । अतीशयः स प्रयहगी गीतज्ञश् चैव लकन्नराः ॥ ५६ ॥

लशव-प्रणाम-सम्पोन्ना व्यपोहनदत ुमिं मम । लवद्यािरश् च लवबुिह लवद्या-रालशर् लवदां वरः ॥ ५७ ॥

लवबुदि्ह लवबुिः श्रीमा ् कृतज्ञश् च मनायशाः । एत ेलवद्यािराः सवे लशव-ध्या -पोरायणाः ॥ ५८ ॥

व्यपोहनदत ुमि ंघहर ंमनादेव प्रसादतः । वामदेवी मनाजम्भः काि ेलमर ्मनाबिः ॥ ५९ ॥

सुग्रीवह मदवकश् चैव लपोङ्गिह देव-मदव ः । प्रनि्ादश् चाऽप्य ुन्िादः संनि्ादः लकि बाष्किौ ॥ ६० ॥

जम्भः कुंभश ्च मायावी कातववीयवः कृतञ्जयः । एत ेऽसुरा मनात्मा ह मनादेव-पोरायणाः ॥ ६१ ॥

व्यपोहनदत ुभय ंघहरं आसुर ंभावमेव च । गरुत्मा ्खगलतश ्चैव पोलक्षराट ् ाग-मदव ः ॥ ६२ ॥

ाग-शरुर ्लनरण्याङ्गह वै तेयः प्रभञ्ज ः । ागाशीर् लवि- ाशश् च लवष्ण-ुवान एव च ॥ ६३ ॥

एत ेलनरण्य-वणाभा गरुडा लवष्ण-ुवान ाः । ा ाऽभरण सम्पोन्ना व्यपोहनदतु मिं मम ॥ ६४ ॥

Vyapohana Stavam – Linga Puranam

K. Muralidharan ([email protected]) 8

अगस्त्यश ्च वलसष्ठश् च अलङ्गरा भृगुर ्एव च । काश्यपोह ारदश ्चैव दिीचश् च्यव स ्तिा ॥ ६५ ॥

उपोमदयुस् तिादये च ऋियः लशव-भालवताः । लशवाचव -रताः सव ेव्यपोहनदत ुमिं मम ॥ ६६ ॥

लपोतरः लपोतामनाश ्च तिैव प्रलपोतामनाः । अलन ष्वात्ता बलनविदस् तिा माता मनादयः ॥ ६७ ॥

व्यपोहनदत ुभय ंपोापों लशव-ध्या -पोरायणाः । िक्ष्मीश् च िरणी चैव गायरी च सरस्वती ॥ ६८ ॥

दुगा उिा शची ज्येष्ठा मातरः सुर-पोूलजताः । देवा ां मातरश् चैव गणा ां मातरस ्तिा ॥ ६९ ॥

भूता ां मातरः सवा यर या गण-मातरः । प्रसादाद् देवदेवस्य व्यपोहनदतु मि ंमम ॥ ७० ॥

उववशी मे का चैव रम्भा रती लतिहत्तमाः । सुमुखी दुमुवखी चैव कामुकी काम-विव ी ॥ ७१ ॥

तिाऽदयाः सवव-िहकेि ुलदव्याश ्चाऽप्सरसस ्तिा । लशवाय ताण्डव ंल त्य ंकुववदत्यहऽतीव भालवताः ॥ ७२ ॥

देव्यः लशवाचव -रता व्यपोहनदतु मि ंमम । अकव ः सहमहऽङ्गारकश् च बुिश ्चैव बृनस्पोलतः ॥ ७३ ॥

शुक्रः श ैश्चरश ्चैव रानुः केतुस् तिैव च । व्यपोहनदत ुभय ंघहरं ग्रन-पोीडां लशवाचवकाः ॥ ७४ ॥

Vyapohana Stavam – Linga Puranam

K. Muralidharan ([email protected]) 9

मेिह वृिहऽि लमिु स् तिा ककव टकः शुभः । लसंनश ्च कदया लवपोुिा तुिा वै वृलश्चकस् तिा ॥ ७५ ॥

ि ुश ्च मकरश ्चैव कुंभह मी स् तिैव च । राशयह द्वादश ह्येते लशव-पोूजा-पोरायणाः ॥ ७६ ॥

व्यपोहनदत ुभय ंपोापों प्रसादात्-पोरमेलष्ठ ः । अलश्व ी भरणी चैव कृलत्तका रहलनणी तिा ॥ ७७ ॥

श्रीम ् मृगलशरश ्चाऽरा पोु ववस ुपोुष्य सापोवकाः । मघा वै पोूववफाल्गदुय उत्तराफाल्गु ी तिा ॥ ७८ ॥

नस्तश ्लचरा तिा स्वाती लवशाखा चाऽ ुरालिका । ज्येष्ठा मूिं मनाभागा पोूवािाढा तिैव च ॥ ७९ ॥

उत्तरािालढका चैव श्रवणं च श्रलवलष्ठका । शतलभिक् पोूववभरा तिा प्रहष्ठपोदा तिा ॥ ८० ॥

पोौष्ण ंच देव्यः सतत ंव्यपोहनदत ुमिं मम । ज्वरः कुम्भहदरश ्चैव शङ्कुकणो मनाबिः ॥ ८१ ॥

मनाकणवः प्रभातश् च मनाभूत-प्रमदव ः । श्ये लजच ्लछवदूतश् च प्रमिाः प्रीलत-विव ाः ॥ ८२ ॥

कहलट-कहलट-शतैश् चैव भूता ां मातरः सदा । व्यपोहनदत ुभय ंपोापों मनादेव-प्रसादतः ॥ ८३ ॥

लशव-ध्या ैक-सम्पोन्नह लनमराडबं ुसलन्नभः । कुददेददु सदृशाकारः कुंभ कुददेददु भूिणः ॥ ८४ ॥

Vyapohana Stavam – Linga Puranam

K. Muralidharan ([email protected]) 10

वडवा ि शरुर ्यह वडवामुख-भेद ः । चतुष्पोाद समायुक्त्तः क्षीरहद इव पोाण्डुरः ॥ ८५ ॥

रुरिहके लस्ितह ल त्य ंरुरैः सािं गणेश्वरैः । वृिेदरह लवश्विृग् देवह लवश्वस्य जगतः लपोता ॥ ८६ ॥

वृतह ददालदलभर ्ल त्य ंमातृलभर ्मख-मदव ः । लशवाचव रतह ल त्यं स मे पोापो ंव्यपोहनत ु॥ ८७ ॥

गङ्गा-माता जगदमाता रुर-िहके व्यवलस्िता । लशव-भक्त्ता तु या ददा सा मे पोापों व्यपोहनत ु॥ ८८ ॥

भरा भरपोदा देवी लशविहके व्यवलस्िता । माता गवां मनाभागा सा मे पोापो ंव्यपोहनत ु॥ ८९ ॥

सुरलभः सववतहभरा सवव-पोापो-प्रणाश ी । रुर-पोूजा-रता ल त्य ंसा मे पोापों व्यपोहनत ु॥ ९० ॥

सुशीिा शीि-सम्पोन्ना श्रीप्रदा लशव-भालवता । लशविहके लस्िता ल त्य ंसा मे पोापों व्यपोहनत ु॥ ९१ ॥

वेद-शास्रािव-तत्त्वज्ञः सवव-कायाऽलभलचदतकः । समस्त-गुण-सम्पोन्नः सवव-देवेश्वराऽत्मजः ॥ ९२ ॥

ज्येष्ठः सवेश्वरः सौम्यह मनालवष्णु-त ुः स्वयम् । आयवः से ापोलतः साक्षाद् गन ह मख-मदव ः ॥ ९३ ॥

ऐरावत गजारूढः कृष्ण कुलञ्चत मूिवजः । कृष्णाङ्गह रक्त्त- य ः शलश पोन्नग-भूिणः ॥ ९४ ॥

Vyapohana Stavam – Linga Puranam

K. Muralidharan ([email protected]) 11

भूतैः प्रेतैः लपोशाचैश् च कूष्माण्डैश ्च समावृतः । लशवाचव -रतः साक्षात् स मे पोापों व्यपोहनत ु॥ ९५ ॥

ब्रह्माणी चैव मानेशी कौमारी वैष्णवी तिा । वारानी चैव मानेदरी चामुण्डाऽन ेलयका तिा ॥ ९६ ॥

एता वै मातरः सवाः सवव-िहक-प्रपोूलजताः । यहलग ीलभर ्मनापोापों व्यपोहनदतु समालनताः ॥ ९७ ॥

वीरभरह मनातेजा लनम-कुददेददु-सलन्नभः । रुरस्य त यह रौरः शूिासक्त्त मनाकरः ॥ ९८ ॥

सनस्रबानुः सववज्ञः सवायुि-िरः स्वयम ्। रेतालन - य ह देवस् रैिहक्त्याऽभयदः प्रभुः ॥ ९९ ॥

मातॄणां रक्षकह ल त्य ंमनावृिभ-वान ः । रैिहक्त्य- लमतः श्रीमा ् लशव-पोादाचव े रतः ॥ १०० ॥

यज्ञस्य च लशरश ्छेत्ता पोूष्णह ददत-लव ाश ः । वन ्ेर ्नस्त-नरः साक्षाद् भग- ेर-ल पोात ः ॥ १०१ ॥

पोादाऽङ्गुष्ठे सहमाङ्ग- पोेिकः प्रभु-संज्ञकः । उपोेदरेदर यमादी ां देवा ां अङ्ग-रक्षकः ॥ १०२ ॥

सरस्वत्या मनादेव्या ालसकहष्ठावकतव ः । गणेश्वरह यः से ा ीः स मे पोापो ंव्यपोहनत ु॥ १०३ ॥

ज्यषे्ठा वलरष्ठा वरदा वराऽभरण-भूलिता । मनािक्ष्मीर् जगदमाता सा मे पोापों व्यपोहनत ु॥ १०४ ॥

Vyapohana Stavam – Linga Puranam

K. Muralidharan ([email protected]) 12

मनामहना मनाभागा मनाभूत-गणैर् वृता । लशवाचव -रता ल त्य ंसा मे पोापों व्यपोहनत ु॥ १०५ ॥

िक्ष्मीः सववगुणहपोेता सवव-िक्षण-संयुता । सववदा सववगा देवी सा मे पोापों व्यपोहनत ु॥ १०६ ॥

लसंनारूढा मनादेवी पोाववत्या स्त याऽव्यया । लवष्णहर ्ल रा मनामाया वैष्णवी सरु-पोूलजता ॥ १०७ ॥

लर ेरा वरदा देवी मलनिासुर-मलदव ी । लशवाचव -रता दुगा सा मे पोापो ंव्यपोहनत ु॥ १०८ ॥

ब्रह्माण्ड-िारका रुराः सवव-िहक-प्रपोूलजताः । सत्याश ्च मा साः सवे व्यपोहनदतु भयं मम ॥ १०९ ॥

भूताः प्रेताः लपोशाचाश् च कूष्माण्ड-गण- ायकाः । कूष्माण्डकाश् च ते पोापो ंव्यपोहनदत ुसमालनताः ॥ ११० ॥

॥ फिश्रलुतः ॥

अ े देवं स्तुत्वा तु चाऽदते सव ंसमापोयेत ्। प्रणम्य लशरसा भूमौ प्रलतमासे लद्वजहत्तमाः ॥ १११ ॥

व्यपोहन स्तव ंलदव्यं यः पोठेच ्छृणुयाद् अलपो । लविूय-सवव-पोापोाल रुर-िहके मनीयते ॥ ११२ ॥

कदयािी-िभत-ेकदयां जय-कामह-जयं-िभेत् । अिव-कामह-िभेद्-अिं पोुर-कामह-बनू -्सुता ्॥ ११३ ॥

लवद्यािी-िभते-लवद्यां भहगािी-भहगं-आप् ुयात ्। या ्-या ्-प्रािवयते-कामा ् मा वः श्रवणाद् इन ॥ ११४ ॥

Vyapohana Stavam – Linga Puranam

K. Muralidharan ([email protected]) 13

ता ्-सवा -्शीघ्रं-आप् हलत देवा ां च लप्रयह भवेत ्। पोठ्यमा ं इद ंपोुण्यं यमुलद्दश्य तु पोठ्यते ॥ ११५ ॥

तस्य रहगा बािदते वात लपोत्तालद संभवाः । ाऽकािे-मरण ंतस्य -सपोैर-्अलपो-दश्यते ॥ ११६ ॥

यत्-पोुण्य-ंचैव-तीिा ां यज्ञा ां-चैव-यत-्फिम ्। दा ा ां-चैव-यत्-पोुण्य ंव्रता ां-च-लवशेितः ॥ ११७ ॥

तत-्पोुण्य-ंकहलट-गुलणतं जप्त्वा चाऽप् हलत मा वः । गहघ् श ्चैव कृतघ् श ्च वीरना ब्रह्मना भवेत ्॥ ११८ ॥

शरणागत-घाती च लमर-लवश्वास-घातकः । दुष्टः पोापो समाचारह मातृना लपोतृना तिा ॥ ११९ ॥

व्यपोहह्य सवव-पोापोाल लशव-िहके मनीयते ॥ १२० ॥

॥ इलत श्रीलिङ्ग-मनापोरुाण ेपोवूव-भाग ेव््पोहन -स्तव ंसम्पोणूवम॥्